Autorzy
Opracowali (indika 2024):
(tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz
(zamieszczenie tłumaczeń)
Krzysztof Hołubicki
भागवतपुराण
Bhāgavata-purāṇa
Purana Bhagawata
Księga 1 (prathama-skandha)
Rozdział 1.15 (pañcadaśo ‘dhyāya)
Historia Parikszita (parīkṣit-vilāpana)
Odejście Judhiszthiry (yudhiṣṭhirādi-svadhāma-gamana)
Streszczenie rozdziału:
1-4 Ardźuna zbiera siły, by odpowiedzieć bratu.
5-27 Ardźuna wyraża swą tęsknotę za Kryszną:
- 7-17 wspomnienie sukcesów osiągniętych dzięki Krysznie: zdobycie Draupadi, spalenie lasu Khandawa, ofiara Judhiszthiry, zabicie Dźarasandhy, ocalenie honoru Draupadi, spotkanie z Durwasasem, zdobycie Paśupaty, pobyt w pałacu Indry, zwycięstwo na Polu Kuru (metrum vasaṃta-tilakā)
- 18-21 wspomnienie czułej relacji (parafraza BhG 11.41-42) i opis swej niemocy (metrum vasaṃta-tilakā)
- 22-27 Ardźuna mówi o śmierci dynastii Jadu i bezwzględności losu.
28-31 Ardźuna skupia się na naukach Kryszny i wycisza umysł – opis stanu.
32-43 Reakcje na słowa Ardźuny – Kunti wycofuje się z życia, Judhiszthira przygotowuje się do odejścia – przekazanie królestwa, ryt Pana Stworzeń, kolejne stopnie wycofania (strofy: 33, 36-37 metrum jagatī).
44-50 Odejście Pandawów ku północy, śmierć Widury, odejście Draupadi.
51 Błogosławieństwa, które niesie słuchanie tej opowieści (metrum jagatī).
sūta uvāca
evaṃ kṛṣṇa-sakhaḥ kṛṣṇo
bhrātrā rājñā vikalpitaḥ |
nānā-śaṅkāspadaṃ rūpaṃ
kṛṣṇa-viśleṣa-karśitaḥ ||1.15.1||
śokena śuṣyad-vadana-
-hṛt-sarojo hata-prabhaḥ |
vibhuṃ tam evānusmaran
nāśaknot pratibhāṣitum ||1.15.2||
kṛcchreṇa saṃstabhya śucaḥ
pāṇināmṛjya netrayoḥ |
parokṣeṇa samunnaddha-
-praṇayautkaṇṭhya-kātaraḥ ||1.15.3||
sakhyaṃ maitrīṃ sauhṛdaṃ ca
sārathyādiṣu saṃsmaran |
nṛpam agrajam ityāha
bāṣpa-gadgadayā girā ||1.15.4||
arjuna uvāca
vañcito 'haṃ mahā-rāja
hariṇā bandhu-rūpiṇā |
yena me ’pahṛtaṃ tejo
deva-vismāpanaṃ mahat ||1.15.5||
yasya kṣaṇa-viyogena
loko hy apriya-darśanaḥ |
ukthena rahito hy eṣa
mṛtakaḥ procyate yathā ||1.15.6||
yat-saṃśrayād drupada-geham upāgatānāṃ
rājñāṃ svayaṃvara-mukhe smara-durmadānām |
tejo hṛtaṃ khalu mayābhihataś ca matsyaḥ
sajjī-kṛtena dhanuṣādhigatā ca kṛṣṇā ||1.15.7||
yat-sannidhāv aham u khāṇḍavam agnaye ’dām
indraṃ ca sāmara-gaṇaṃ tarasā vijitya |
labdhā sabhā maya-kṛtādbhuta-śilpa-māyā
digbhyo ’haran nṛpatayo balim adhvare te ||1.15.8||
yat-tejasā nṛpa-śiro’ṅghrim ahan makhārtham
āryo 'nujas tava gajāyuta-sattva-vīryaḥ |
tenāhṛtāḥ pramatha-nātha-makhāya bhūpā
yan mocitās tad anayan balim adhvare te ||1.15.9||
patnyās tavādhi-makha-kḷpta-mahābhiṣeka-
-ślāghiṣṭha-cāru-kabaraṃ kitavaiḥ sabhāyām |
spṛṣṭaṃ vikīrya padayoḥ patitāśru-mukhyā
yas tat-striyo ’kṛta hateśa-vimukta-keśāḥ ||1.15.10||
yo no jugopa vana etya duranta-kṛcchrād
durvāsaso 'ri-racitād ayutāgra-bhug yaḥ |
śākānna-śiṣṭam upayujya yatas tri-lokīṃ
tṛptām amaṃsta salile vinimagna-saṅghaḥ ||1.15.11||
yat-tejasātha bhagavān yudhi śūla-pāṇir
vismāpitaḥ sagirijo ’stram adān nijaṃ me |
anye 'pi cāham amunaiva kalevareṇa
prāpto mahendra-bhavane mahad āsanārdham ||1.15.12||
tatraiva me viharato bhuja-daṇḍa-yugmaṃ
gāṇḍīva-lakṣaṇam arāti-vadhāya devāḥ |
sendrāḥ śritā yad-anubhāvitam ājamīḍha
tenāham adya muṣitaḥ puruṣeṇa bhūmnā ||1.15.13||
yad-bāndhavaḥ kuru-balābdhim ananta-pāram
eko rathena tatare ’ham atīrya-sattvam |
pratyāhṛtaṃ bahu dhanaṃ ca mayā pareṣāṃ
tejāspadaṃ maṇi-mayaṃ ca hṛtaṃ śirobhyaḥ ||1.15.14||
yo bhīṣma-karṇa-guru-śalya-camūṣv adabhra-
-rājanya-varya-ratha-maṇḍala-maṇḍitāsu |
agre-caro mama vibho ratha-yūthapānām
āyur manāṃsi ca dṛśā saha oja ārcchat ||1.15.15||
yad-doḥṣu mā praṇihitaṃ guru-bhīṣma-karṇa-
-naptṛ-trigarta-śalya-saindhava-bāhlikādyaiḥ |
astrāṇy amogha-mahimāni nirūpitāni
nopaspṛśur nṛ-hari-dāsam ivāsurāṇi ||1.15.16||
sautye vṛtaḥ kumatinātma-da īśvaro me
yat-pāda-padmam abhavāya bhajanti bhavyāḥ |
māṃ śrānta-vāham arayo rathino bhuvi-ṣṭhaṃ
na prāharan yad-anubhāva-nirasta-cittāḥ ||1.15.17||
narmāṇy udāra-rucira-smita-śobhitāni
he pārtha he 'rjuna sakhe kuru-nandaneti |
sañjalpitāni nara-deva hṛdi spṛśāni
smartur luṭhanti hṛdayaṃ mama mādhavasya ||1.15.18||
śayyāsanāṭana-vikatthana-bhojanādiṣv
aikyād vayasya ṛtavān iti vipralabdhaḥ |
sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ
sehe mahān mahitayā kumater aghaṃ me ||1.15.19||
so 'haṃ nṛpendra rahitaḥ puruṣottamena
sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ |
adhvany urukrama-parigraham aṅga rakṣan
gopair asadbhir abaleva vinirjito ’smi ||1.15.20||
tad vai dhanus ta iṣavaḥ sa ratho hayāste
so 'haṃ rathī nṛpatayo yata ānamanti |
sarvaṃ kṣaṇena tad abhūd asad īśa-riktaṃ
bhasman hutaṃ kuhaka-rāddham ivoptam ūṣyām ||1.15.21||
rājaṃs tvayānupṛṣṭānāṃ
suhṛdāṃ naḥ suhṛt-pure |
vipra-śāpa-vimūḍhānāṃ
nighnatāṃ muṣṭibhir mithaḥ ||1.15.22||
vāruṇīṃ madirāṃ pītvā
madonmathita-cetasām |
ajānatām ivānyonyaṃ
catuḥ-pañcāvaśeṣitāḥ ||1.15.23||
prāyeṇaitad bhagavata
īśvarasya viceṣṭitam |
mitho nighnanti bhūtāni
bhāvayanti ca yan mithaḥ ||1.15.24||
jalaukasāṃ jale yadvan
mahānto ’danty aṇīyasaḥ |
durbalān balino rājan
mahānto balino mithaḥ ||1.15.25||
evaṃ baliṣṭhair yadubhir
mahadbhir itarān vibhuḥ |
yadūn yadubhir anyonyaṃ
bhūbhārān sañjahāra ha ||1.15.26||
deśa-kālārtha-yuktāni
hṛt-tāpopaśamāni ca |
haranti smarataś cittaṃ
govindābhihitāni me ||1.15.27||
sūta uvāca
evaṃ cintayato jiṣṇoḥ
kṛṣṇa-pāda-saroruham |
sauhārdenātigāḍhena
śāntāsīd vimalā matiḥ ||1.15.28||
vāsudevāṅghry-anudhyāna-
-paribṛṃhita-raṃhasā |
bhaktyā nirmathitāśeṣa-
-kaṣāya-dhiṣaṇo 'rjunaḥ ||1.15.29||
gītaṃ bhagavatā jñānaṃ
yat tat saṅgrāma-mūrdhani |
kāla-karma-tamo-ruddhaṃ
punar adhyagamat prabhuḥ ||1.15.30||
viśoko brahma-sampattyā
sañchinna-dvaita-saṃśayaḥ |
līna-prakṛti-nairguṇyād
aliṅgatvād asambhavaḥ ||1.15.31||
niśamya bhagavan-mārgaṃ
saṃsthāṃ yadu-kulasya ca |
svaḥ-pathāya matiṃ cakre
nibhṛtātmā yudhiṣṭhiraḥ ||1.15.32||
pṛthāpy anuśrutya dhanañjayoditaṃ
nāśaṃ yadūnāṃ bhagavad-gatiṃ ca tām |
ekānta-bhaktyā bhagavaty adhokṣaje
niveśitātmopararāma saṃsṛteḥ ||1.15.33||
yayāharad bhuvo bhāraṃ
tāṃ tanuṃ vijahāv ajaḥ |
kaṇṭakaṃ kaṇṭakeneva
dvayaṃ cāpīśituḥ samam ||1.15.34||
yathā matsyādi-rūpāṇi
dhatte jahyād yathā naṭaḥ |
bhū-bhāraḥ kṣapito yena
jahau tac ca kalevaram ||1.15.35||
yadā mukundo bhagavān imāṃ mahīṃ
jahau sva-tanvā śravaṇīya-sat-kathaḥ |
tadāhar evāpratibuddha-cetasām
abhadra-hetuḥ kalir anvavartata ||1.15.36||
yudhiṣṭhiras tat parisarpaṇaṃ budhaḥ
pure ca rāṣṭre ca gṛhe tathātmani |
vibhāvya lobhānṛta-jihma-hiṃsanādy-
-adharma-cakraṃ gamanāya paryadhāt ||1.15.37||
svarāṭ pautraṃ vinayinam
ātmanaḥ susamaṃ guṇaiḥ |
toya-nīvyāḥ patiṃ bhūmer
abhyaṣiñcad gajāhvaye ||1.15.38||
mathurāyāṃ tathā vajraṃ
śūrasena-patiṃ tataḥ |
prājāpatyāṃ nirūpyeṣṭim
agnīn apibad īśvaraḥ ||1.15.39||
visṛjya tatra tat sarvaṃ
dukūla-valayādikam |
nirmamo nirahaṅkāraḥ
sañchinnāśeṣa-bandhanaḥ ||1.15.40||
vācaṃ juhāva manasi
tat prāṇa itare ca tam |
mṛtyāv apānaṃ sotsargaṃ
taṃ pañcatve hy ajohavīt ||1.15.41||
tritve hutvā ca pañcatvaṃ
tac caikatve ‘juhon muniḥ |
sarvam ātmany ajuhavīd
brahmaṇy ātmānam avyaye ||1.15.42||
cīra-vāsā nirāhāro
baddha-vāṅ mukta-mūrdha-jaḥ |
darśayann ātmano rūpaṃ
jaḍonmatta-piśāca-vat |
anavekṣamāṇo niragād
aśṛṇvan badhiro yathā ||1.15.43||
udīcīṃ praviveśāśāṃ
gata-pūrvāṃ mahātmabhiḥ |
hṛdi brahma paraṃ dhyāyan
nāvarteta yato gataḥ ||1.15.44||
sarve tam anunirjagmur
bhrātaraḥ kṛta-niścayāḥ |
kalinādharma-mitreṇa
dṛṣṭvā spṛṣṭāḥ prajā bhuvi ||1.15.45||
te sādhu-kṛta-sarvārthā
jñātvātyantikam ātmanaḥ |
manasā dhārayāmāsur
vaikuṇṭha-caraṇāmbujam ||1.15.46||
tad-dhyānodriktayā bhaktyā
viśuddha-dhiṣaṇāḥ pare |
tasmin nārāyaṇa-pade
ekānta-matayo gatim ||1.15.47||
avāpur duravāpāṃ te
asadbhir viṣayātmabhiḥ |
vidhūta-kalmaṣāsthānaṃ
virajenātmanaiva hi ||1.15.48||
viduro 'pi parityajya
prabhāse deham ātmanaḥ |
kṛṣṇāveśena tac-cittaḥ
pitṛbhiḥ svakṣayaṃ yayau ||1.15.49||
draupadī ca tad ājñāya
patīnām anapekṣatām |
vāsudeve bhagavati
hy ekānta-matir āpa tam ||1.15.50||
yaḥ śraddhayaitad bhagavat-priyāṇāṃ
pāṇḍoḥ sutānām iti samprayāṇam |
śṛṇoty alaṃ svasty-ayanaṃ pavitraṃ
labdhvā harau bhaktim upaiti siddhim ||1.15.51||
iti śrīmad-bhāgavate mahā-purāṇe
brahma-sūtra-bhāṣye
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe
pārīkṣite yudhiṣṭhirādi-svadhāma-gamanaṃ nāma
pañcadaśo ‘dhyāyaḥ ||1.15||
Oto w chwalebnej wielkiej puranie Bhagawata,
w komentarzu do Sutr wedanty,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze,
rozdział piętnastym zatytułowany „Odejście Judhiszthiry”.