Autor

Opracował (tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz (indika 2024)

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Opowieść z Naimiszy (naimiṣeyopākhyāna)

Rozdział 1.4. Przybycie Narady (nāradāgamana)

Streszczenie rozdziału:

व्यास उवाच

इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् ।
वृद्धः कुलपतिः सूतं बह्वृचः शौनकोऽब्रवीत् ॥१॥

vyāsa uvāca

iti bruvāṇaṃ saṃstūya
munīnāṃ dīrgha-satriṇām |
vṛddhaḥ kula-patiḥ sūtaṃ
bahv-ṛcaḥ śaunako ’bravīt ||1.4.1||

शौनक उवाच

सूत सूत महाभाग वद नो वदतां वर ।
कथां भागवतीं पुण्यां यदाह भगवाञ्छुकः ॥२॥

śaunaka uvāca

sūta sūta mahā-bhāga
vada no vadatāṃ vara |
kathāṃ bhāgavatīṃ puṇyāṃ
yad āha bhagavān śukaḥ ||1.4.2||

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना ।
कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥३॥

kasmin yuge pravṛtteyaṃ
sthāne vā kena hetunā |
kutaḥ sañcoditaḥ kṛṣṇaḥ
kṛtavān saṃhitāṃ muniḥ ||1.4.3||

तस्य पुत्रो महायोगी समदृङ्निर्विकल्पकः ।
एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥४॥

tasya putro mahā-yogī
sama-dṛṅ nirvikalpakaḥ |
ekānta-matir unnidro
gūḍho mūḍha iveyate ||1.4.4||

दृष्ट्वानुयान्तमृषिमात्मजमप्यनग्नं
देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् ।
तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति
स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥५॥

dṛṣṭvānuyāntam ṛṣim ātmajam apy anagnaṃ
devyo hriyā paridadhur na sutasya citram |
tad vīkṣya pṛcchati munau jagadus tavāsti
strī-pum-bhidā na tu sutasya vivikta-dṛṣṭeḥ ||1.4.5||

कथमालक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् ।
उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥६॥

katham ālakṣitaḥ pauraiḥ
samprāptaḥ kuru-jāṅgalān |
unmatta-mūka-jaḍavad
vicaran gaja-sāhvaye ||1.4.6||

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह ।
संवादः समभूत्तात यत्रैषा सात्वती श्रुतिः ॥७॥

kathaṃ vā pāṇḍaveyasya
rājarṣer muninā saha |
saṃvādaḥ samabhūt tāta
yatraiṣā sātvatī śrutiḥ ||1.4.7||

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् ।
अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥८॥

sa go-dohana-mātraṃ hi
gṛheṣu gṛha-medhinām |
avekṣate mahā-bhāgas
tīrthī-kurvaṃs tad āśramam ||1.4.8||

अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् ।
तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥९॥

abhimanyu-sutaṃ sūta
prāhur bhāgavatottamam |
tasya janma mahāścaryaṃ
karmāṇi ca gṛṇīhi naḥ ||1.4.9||

स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः ।
प्रायोपविष्टो गङ्गायामनादृत्याधिराट् श्रियम् ॥१०॥

sa samrāṭ kasya vā hetoḥ
pāṇḍūnāṃ māna-vardhanaḥ |
prāyopaviṣṭo gaṅgāyām
anādṛtyādhirāṭ-śriyam ||1.4.10||

 

नमन्ति यत्पादनिकेतमात्मनः
शिवाय हानीय धनानि शत्रवः ।
कथं स वीरः श्रियमङ्ग दुस्त्यजां
युवैषतोत्स्रष्टुमहो सहासुभिः ॥११॥

namanti yat-pāda-niketam ātmanaḥ
śivāya hānīya dhanāni śatravaḥ |
kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ
yuvaiṣatotsraṣṭum aho sahāsubhiḥ ||1.4.11||

शिवाय लोकस्य भवाय भूतये
य उत्तमश्लोकपरायणा जनाः ।
जीवन्ति नात्मार्थमसौ पराश्रयं
मुमोच निर्विद्य कुतः कलेवरम् ॥१२॥

śivāya lokasya bhavāya bhūtaye
ya uttama-śloka-parāyaṇā janāḥ |
jīvanti nātmārtham asau parāśrayaṃ
mumoca nirvidya kutaḥ kalevaram ||1.4.12||

तत्सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन ।
मन्ये त्वां विषये वाचां स्नातमन्यत्र छान्दसात् ॥१३॥

tat sarvaṃ naḥ samācakṣva
pṛṣṭo yad iha kiñcana |
manye tvāṃ viṣaye vācāṃ
snātam anyatra chāndasāt ||1.4.13||

सूत उवाच

द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।
जातः पराशराद्योगी वासव्यां कलया हरेः ॥१४॥

sūta uvāca

dvāpare samanuprāpte
tṛtīye yuga-paryaye |
jātaḥ parāśarād yogī
vāsavyāṃ kalayā hareḥ ||1.4.14||

स कदाचित्सरस्वत्या उपस्पृश्य जलं शुचिः ।
विविक्तदेश आसीन उदिते रविमण्डले ॥१५॥

sa kadācit sarasvatyā
upaspṛśya jalaṃ śuciḥ |
vivikta eka āsīna
udite ravi-maṇḍale ||1.4.15||

परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा ।
युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥१६॥

भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् ।
अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥१७॥

दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा ।
सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृक् ॥१८॥

parāvara-jñaḥ sa ṛṣiḥ
kālenāvyakta-raṃhasā |
yuga-dharma-vyatikaraṃ
prāptaṃ
bhuvi yuge yuge ||1.4.16||

bhautikānāṃ ca bhāvānāṃ
śakti-hrāsaṃ ca tat-kṛtam |
aśraddadhānān niḥsattvān
durmedhān hrasitāyuṣaḥ
||1.4.17||

durbhagāṃś ca janān vīkṣya
munir divyena cakṣuṣā |
sarva-varṇāśramāṇāṃ yad
dadhyau hitam amogha-dṛk ||1.4.18||

चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् ।
व्यदधाद्यज्ञसन्तत्यै वेदमेकं चतुर्विधम् ॥१९॥

cātur-hotraṃ karma śuddhaṃ
prajānāṃ vīkṣya vaidikam |
vyadadhād yajña-santatyai
vedam ekaṃ catur-vidham ||1.4.19||

ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः ।
इतिहासपुराणं च पञ्चमो वेद उच्यते ॥२०॥

ṛg-yajuḥ-sāmātharvākhyā
vedāś catvāra uddhṛtāḥ |
itihāsa-purāṇaṃ ca
pañcamo veda ucyate ||1.4.20||

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः ।
वैशम्पायन एवैको निष्णातो यजुषामुत ॥२१॥

tatra rg-veda-dharaḥ pailaḥ
sāma-go jaiminiḥ kaviḥ |
vaiśampāyana evaiko
niṣṇāto yajuṣām uta ||1.4.21||

अथर्वाङ्गिरसामासीत्सुमन्तुर्दारुणो मुनिः ।
इतिहासपुराणानां पिता मे रोमहर्षणः ॥२२॥

atharvāṅgirasām āsīt
sumantur dāruṇo muniḥ |
itihāsa-purāṇānāṃ
pitā me romaharṣaṇaḥ ||1.4.22||

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्ननेकधा ।
शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनोऽभवन् ॥२३॥

ta eta ṛṣayo vedaṃ
svaṃ svaṃ vyasyann anekadhā |
śiṣyaiḥ praśiṣyais tac-chiṣyair
vedās te śākhinobhavan ||1.4.23||

त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा ।
एवं चकार भगवान् व्यासः कृपणवत्सलः ॥२४॥

ta eva vedā durmedhair
dhāryante puruṣair yathā |
evaṃ cakāra bhagavān
vyāsaḥ kṛpaṇa-vatsalaḥ ||1.4.24||

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।
कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।
इति भारतमाख्यानं कृपया मुनिना कृतम् ॥२५॥

strī-śūdra-dvija-bandhūnāṃ
trayī na śruti-gocarā |
karma-śreyasi mūḍhānāṃ
śreya evaṃ bhaved iha |
iti bhāratam ākhyānaṃ
kṛpayā muninā kṛtam ||1.4.25||

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।
सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ॥ २६॥

नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ ।
वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥२७॥

धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।
मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥२८॥

भारतव्यपदेशेन ह्याम्नायार्थश्च दर्शितः ।
दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥२९॥

तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः ।
असम्पन्न इवाभाति ब्रह्मवर्चस्यसत्तमः ॥३०॥

किं वा भागवता धर्मा न प्रायेण निरूपिताः ।
प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥३१॥

तस्यैवं खिलमात्मानं मन्यमानस्य खिद्यतः ।
कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥३२॥

तमभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः ।
पूजयामास विधिवन्नारदं सुरपूजितम् ॥३३॥

इति श्रीब्रह्मसूत्रभाषे श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां वैयासिक्यां प्रथमस्कन्धे नैमिषीयोपाख्याने नारदागमनं नाम चतुर्थो ‘ध्यायः ||१.३||

iti śrī-brahma-sūtra-bhāṣe
śrīmad-bhāgavata-mahā-purāṇe
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe naimiṣīyopākhyāne
nāradāgamanaṃ nāma caturtho ‘dhyāyaḥ ||1.3||

Oto w komentarzu do Sutr wedanty,
w chwalebnej wielkiej puranie Bhagawata,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze, w opowieści z Naimiszy
rozdział czwarty zatytułowany „Przybycie Narady”.