Autor

Opracował (tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz (indika 2024)

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Opowieść z Naimiszy (naimiṣeyopākhyāna)

Rozdział 1.3. Sekret narodzin (janma-guhya)

Streszczenie rozdziału:

1-5 Postać kosmicznego Człowieka jako źródło zstąpień.

6-25 Lista 22 zstąpień – priorytet: przekaz dla świata (głoszone nauki):

  1. czterech starożytnych (sana) chłopców (kumāra) – śluby uczniowskie (brahmacarya)
  2. dzik (śūkara) – ofiary ogniowe (yajña)
  3. wieszcz Nārada – tantra wisznuicka (Sātvata-tantra)
  4. wieszczowie Nara i Nārāyaṇa – praktyki ascetyczne (tapas)
  5. Kapilasāṅkhya
  6. Dattātreya – zasady starożytnej logiki (ānvīkṣikī)
  7. Yajña, który został Indrą – opieka nad cyklami kosmicznymi
  8. Ṛṣabha (tīrthaṇkāra w tradycji dźinijskiej) – ideał wyrzeczeńca (sannyāsin)
  9. Pṛthu – ideał sprawowania władzy królewskiej
  10. ryba (mātsya) – ochrona prawodawcy ludzkości, autora Manu-smṛti
  11. żółw (kamaṭha) – wspomaganie mącenia oceanu – mit kosmogoniczny
  12. Dhānvantari – traktat medyczny (āyur-veda)
  13. urocza kobieta (Mohinī) – pomoc bogom i zwalczanie antybogów
  14. człowiek-lew (Nārasiṃha) – pomoc bogom i zwalczanie antybogów
  15. karzeł (Vāmana) – pomoc bogom i zwalczanie antybogów
  16. Rama z toporem (Paraśu-rāma) – pomoc braminom w konflikcie ze stanem rycerskim
  17. Vyāsa – skompilowanie Wed
  18. Rāma – pomoc bogom i zwalczanie antybogów
  19. Balarāma – pomoc bogom i zwalczanie antybogów
  20. Kṛṣṇa – pomoc bogom i zwalczanie antybogów
  21. Buddha – nauka buddyjska
  22. Kalki – zakończenie cyklu kosmicznego

26-29 Podsumowanie teorii zstąpień:

  • metafora: strumienie wypływające z jeziora
  • wszystkie istoty są cząstkami Hariego
  • cel zstąpień: wspomożenie funkcjonowania świata
  • Kṛṣṇa jest samym Bogiem
  • sławienie boskich zstąpień – środek do wyzwolenia

30-34 Metafizyczna natura absolutu – związek ze składnikami przejawienia, natura uwarunkowania i wyzwolenia.

35-39 Pochwała opowieści o nienarodzonym nieczyńcy i oddania się jemu.

40- Sukcesja przekazu purany Bhāgavata:

  • VyāsaŚuka (dom rodzinny);
  • ŚukaParīkṣit /Sūta (brzeg Gangi – Hastinā-pura);
  • SūtaŚaunaka i mędrcy (las Naimiṣa).

सूत उवाच
जगृहे पौरुषं रूपं भगवान् महदादिभिः ।
सम्भूतं षोडशकलमादौ लोकसिसृक्षया ॥ १॥

sūta uvāca

jagṛhe pauruṣaṃ rūpaṃ
bhagavān mahad-ādibhiḥ |
sambhūtaṃ ṣoḍaśa-kalam
ādau loka-sisṛkṣayā ||1.3.1||

यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः ।
नाभिह्रदाम्बुजादासीद्ब्रह्मा विश्वसृजां पतिः ॥ २॥

yasyāmbhasi śayānasya
yoga-nidrāṃ vitanvataḥ |
nābhi-hradāmbujād āsīd
brahmā viśva-sṛjāṃ patiḥ ||1.3.2||

यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः ।
तद्वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम् ॥ ३॥

yasyāvayava-saṃsthānaiḥ
kalpito loka-vistaraḥ |
tad vai bhagavato rūpaṃ
viśuddhaṃ sattvam ūrjitam ||1.3.3||

पश्यन्त्यदो रूपमदभ्रचक्षुषा
सहस्रपादोरुभुजाननाद्भुतम् ।
सहस्रमूर्धश्रवणाक्षिनासिकं
सहस्रमौल्यम्बरकुण्डलोल्लसत् ॥ ४॥

paśyanty ado rūpam adabhra-cakṣuṣā
sahasra-pādoru-bhujānanādbhutam |
sahasra-mūrdha-śravaṇākṣi-nāsikaṃ
sahasra-mauly-ambara-kuṇḍalollasat
||1.3.4||

एतन्नानावताराणां निधानं बीजमव्ययम् ।
यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥ ५॥

etan nānāvatārāṇāṃ
nidhānaṃ bījam avyayam |
yasyāṃśāṃśena sṛjyante
deva-tiryaṅ-narādayaḥ ||1.3.5||

स एव प्रथमं देवः कौमारं सर्गमाश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥ ६॥

sa eva prathamaṃ devaḥ
kaumāraṃ sargam āśritaḥ |
cacāra duścaraṃ brahmā
brahmacaryam akhaṇḍitam ||1.3.6||

द्वितीयं तु भवायास्य रसातलगतां महीम् ।
उद्धरिष्यन्नुपादत्त यज्ञेशः सौकरं वपुः ॥ ७॥

dvitīyaṃ tu bhavāyāsya
rasātala-gatāṃ mahīm |
uddhariṣyann upādatta
yajñeśaḥ saukaraṃ vapuḥ ||1.3.7||

तृतीयं ऋषिसर्गं च देवर्षित्वमुपेत्य सः ।
तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः ॥ ८॥

tṛtīyam ṛṣi-sargaṃ vai
deva-rṣitvam upetya saḥ |
tantraṃ sātvatam ācaṣṭa
naiṣkarmyaṃ karmaṇāṃ yataḥ ||1.3.8||

तुर्ये धर्मकलासर्गे नरनारायणावृषी ।
भूत्वाऽऽत्मोपशमोपेतमकरोद्दुश्चरं तपः ॥ ९॥

turye dharma-kalā-sarge
nara-nārāyaṇāv ṛṣī |
bhūtvātmopaśamopetam
akarod duścaraṃ tapaḥ ||1.3.9||

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्वग्रामविनिर्णयम् ॥ १०॥

pañcamaḥ kapilo nāma
siddheśaḥ kāla-viplutam |
provācāsuraye sāṅkhyaṃ
tattva-grāma-vinirṇayam ||1.3.10||

षष्ठमत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया ।
आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥ ११॥

ṣaṣṭham atrer apatyatvaṃ
vṛtaḥ prāpto ’nasūyayā |
ānvīkṣikīm alarkāya
prahlādādibhya ūcivān ||1.3.11||

ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत ।
स यामाद्यैः सुरगणैरपात्स्वायम्भुवान्तरम् ॥ १२॥

tataḥ saptama ākūtyāṃ
rucer yajñobhyajāyata |
sa yāmādyaiḥ sura-gaṇair
apāt svāyambhuvāntaram ||1.3.12||

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ।
दर्शयन् वर्त्म धीराणां सर्वाश्रमनमस्कृतम् ॥ १३॥

aṣṭame merudevyāṃ tu
nābher jāta urukramaḥ |
darśayan vartma dhīrāṇāṃ
sarvāśrama-namaskṛtam ||1.3.13||

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमामोषधीर्विप्रास्तेनायं स उशत्तमः ॥ १४॥

ṛṣibhir yācito bheje
navamaṃ pārthivaṃ vapuḥ |
dugdhemām oṣadhīr viprās
tenāyaṃ sa uśattamaḥ ||1.3.14||

रूपं स जगृहे मात्स्यं चाक्षुषोदधिसम्प्लवे ।
नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥ १५॥

rūpaṃ sa jagṛhe mātsyaṃ
cākṣuṣodadhi-samplave |
nāvy āropya mahī-mayyām
apād vaivasvataṃ manum ||1.3.15||

सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥ १६॥

surāsurāṇām udadhiṃ
mathnatāṃ mandarācalam |
dadhre kamaṭha-rūpeṇa
pṛṣṭha ekādaśe vibhuḥ ||1.3.16||

धान्वन्तरं द्वादशमं त्रयोदशममेव च ।
अपाययत्सुरानन्यान् मोहिन्या मोहयन् स्त्रिया ॥ १७॥

dhānvantaraṃ dvādaśamaṃ
trayodaśamam eva ca |
apāyayat surān anyān
mohinyā mohayan striyā ||1.3.17||

चतुर्दशं नारसिंहं बिभ्रद्दैत्येन्द्रमूर्जितम् ।
ददार करजैर्वक्षस्येरकां कटकृद्यथा ॥ १८॥

caturdaśaṃ nārasiṃhaṃ
bibhrad daityendram ūrjitam |
dadāra kara-jair ūrāv
erakāṃ kaṭa-kṛd yathā ||1.3.18||

पञ्चदशं वामनकं कृत्वागादध्वरं बलेः ।
पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥ १९॥

pañcadaśaṃ vāmanakaṃ
kṛtvāgād adhvaraṃ baleḥ |
pada-trayaṃ yācamānaḥ
pratyāditsus tri-piṣṭapam ||1.3.19||

अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् ।
त्रिःसप्तकृत्वः कुपितो निःक्षत्रामकरोन्महीम् ॥ २०॥

avatāre ṣoḍaśame
paśyan brahma-druho nṛpān |
triḥ-sapta-kṛtvaḥ kupito
niḥ-kṣatrām akaron mahīm ||1.3.20||

ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः ॥ २१॥

tataḥ saptadaśe jātaḥ
satyavatyāṃ parāśarāt |
cakre veda-taroḥ śākhā
dṛṣṭvā puṃso ’lpa-medhasaḥ ||1.3.21|

नरदेवत्वमापन्नः सुरकार्यचिकीर्षया ।
समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम् ॥ २२॥

nara-devatvam āpannaḥ
sura-kārya-cikīrṣayā |
samudra-nigrahādīni
cakre vīryāṇy ataḥ param ||1.3.22||

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
रामकृष्णाविति भुवो भगवानहरद्भरम् ॥ २३॥

ekonaviṃśe viṃśatime
vṛṣṇiṣu prāpya janmanī |
rāma-kṛṣṇāv iti bhuvo
bhagavān aharad bharam ||1.3.23||

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुरद्विषाम् ।
बुद्धो नाम्नाजनसुतः कीकटेषु भविष्यति ॥ २४॥

tataḥ kalau sampravṛtte
sammohāya sura-dviṣām |
buddho nāmnāñjana-sutaḥ
kīkaṭeṣu bhaviṣyati ||1.3.24||

अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु ।
जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः ॥ २५॥

athāsau yuga-sandhyāyāṃ
dasyu-prāyeṣu rājasu |
janitā viṣṇu-yaśaso
nāmnā kalkir jagat-patiḥ ||1.3.25||

अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः ।
यथाविदासिनः कुल्याः सरसः स्युः सहस्रशः ॥ २६॥

avatārā hy asaṅkhyeyā
hareḥ sattva-nidher dvijāḥ |
yathāvidāsinaḥ kulyāḥ
sarasaḥ syuḥ sahasraśaḥ  ||1.3.26||

ऋषयो मनवो देवा मनुपुत्रा महौजसः ।
कलाः सर्वे हरेरेव सप्रजापतयस्तथा ॥ २७॥

ṛṣayo manavo devā
manu-putrā mahaujasaḥ |
kalāḥ sarve harer eva
saprajāpatayaḥ smṛtāḥ ||1.3.27||

एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् ।
इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे ॥ २८॥

ete cāṃśa-kalāḥ puṃsaḥ
kṛṣṇas tu bhagavān svayam |
indrāri-vyākulaṃ lokaṃ
mṛḍayanti yuge yuge  ||1.3.28||

जन्म गुह्यं भगवतो य एतत्प्रयतो नरः ।
सायं प्रातर्गृणन् भक्त्या दुःखग्रामाद्विमुच्यते ॥ २९॥

janma guhyaṃ bhagavato
ya etat prayato naraḥ |
sāyaṃ prātar gṛṇan bhaktyā
duḥkha-grāmād vimucyate ||1.3.29||

एतद्रूपं भगवतो ह्यरूपस्य चिदात्मनः ।
मायागुणैर्विरचितं महदादिभिरात्मनि ॥ ३०॥

etad rūpaṃ bhagavato
hy arūpasya cid-ātmanaḥ |
māyā-guṇair viracitaṃ
mahad-ādibhir ātmani ||1.3.30||

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले ।
एवं द्रष्टरि दृश्यत्वमारोपितमबुद्धिभिः ॥ ३१॥

yathā nabhasi meghaugho
reṇurpārthivo ’nile |
evaṃ draṣṭari dṛśyatvam
āropitam abuddhibhiḥ ||1.3.31||

अतः परं यदव्यक्तमव्यूढगुणव्यूहितम् ।
अदृष्टाश्रुतवस्तुत्वात्स जीवो यत्पुनर्भवः ॥ ३२॥

ataḥ paraṃ yad avyaktam
avyūḍha-guṇa-bṛṃhitam |
adṛṣṭāśruta-vastutvāt
sa jīvo yat punar-bhavaḥ ||1.3.32||

यत्रेमे सदसद्रूपे प्रतिषिद्धे स्वसंविदा ।
अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥ ३३॥

yatreme sad-asad-rūpe
pratiṣiddhe sva-saṃvidā |
avidyayātmani kṛte
iti tad brahma-darśanam ||1.3.33||

यद्येषोपरता देवी माया वैशारदी मतिः ।
सम्पन्न एवेति विदुर्महिम्नि स्वे महीयते ॥ ३४॥

yady eṣoparatā devī
māyā vaiśāradī matiḥ |
sampanna eveti vidur
mahimni sve mahīyate ||1.3.34||

एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च ।
वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः ॥ ३५॥

evaṃ ca janmāni karmāṇi
hy akartur ajanasya ca  |
varṇayanti sma kavayo
veda-guhyāni hṛt-pateḥ  ||1.3.35||

स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन् ।
भूतेषु चान्तर्हित आत्मतन्त्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः ॥ ३६॥

sa idaṃ viśvam amogha-līlaḥ
sṛjaty avaty atti na sajjate ’smin |
bhūteṣu cāntarhita ātma-tantraḥ
ṣāḍ-vargikaṃ jighrati ṣaḍ-guṇeśaḥ ||1.3.36||

न चास्य कश्चिन्निपुणेन धातुरवैति जन्तुः कुमनीष ऊतीः ।
नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः ॥ ३७॥

na cāsya kaścin nipuṇena dhātur
avaiti jantuḥ kumanīṣa ūtīḥ |
nāmāni rūpāṇi mano-vacobhiḥ
saṃtanvato naṭa-caryām ivājñaḥ ||1.3.37||

स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः ।
योऽमायया सन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम् ॥ ३८॥

sa veda dhātuḥ padavīṃ parasya
duranta-vīryasya rathāṅga-pāṇeḥ |
yo ’māyayā saṃtatayānuvṛttyā
bhajeta tat-pāda-saroja-gandham ||1.3.38||

अथेह धन्या भगवन्त इत्थं यद्वासुदेवेऽखिललोकनाथे ।
कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्त उग्रः ॥ ३९॥

atheha dhanyā bhagavanta itthaṃ
yad vāsudeve ’khila-loka-nāthe |
kurvanti sarvātmakam ātma-bhāvaṃ
na yatra bhūyaḥ parivarta ugraḥ ||1.3.39||

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
उत्तमश्लोकचरितं चकार भगवान् ऋषिः ।
निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् ॥ ४०॥

idaṃ bhāgavataṃ nāma
purāṇaṃ brahma-sammitam |
uttama-śloka-caritaṃ
cakāra bhagavān ṛṣiḥ |
niḥśreyasāya lokasya
dhanyaṃ svasty-ayanaṃ mahat ||1.3.40||

तदिदं ग्राहयामास सुतमात्मवतां वरम् ।
सर्ववेदेतिहासानां सारं सारं समुद्धृतम् ॥ ४१॥

tad idaṃ grāhayāmāsa
sutam ātmavatāṃ varam |
sarva-vedetihāsānāṃ
sāraṃ sāraṃ samuddhṛtam ||1.3.41||

स तु संश्रावयामास महाराजं परीक्षितम् ।
प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः ॥ ४२॥

sa tu saṃśrāvayāmāsa
mahārājaṃ parīkṣitam |
prāyopaviṣṭaṃ gaṅgāyāṃ
parītaṃ paramarṣibhiḥ ||1.3.42||

कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ।
कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः ॥ ४३॥

kṛṣṇe sva-dhāmopagate
dharma-jñānādibhiḥ saha |
kalau naṣṭa-dṛśām eṣa
purāṇārko ’dhunoditaḥ ||1.3.43||

तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः ।
अहं चाध्यगमं तत्र निविष्टस्तदनुग्रहात् ।
सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति ॥ ४४॥

tatra kīrtayato viprā
viprarṣer bhūri-tejasaḥ |
ahaṃ cādhyagamaṃ tatra
niviṣṭas tad-anugrahāt |
so ’haṃ vaḥ śrāvayiṣyāmi
yathādhītaṃ yathā-mati ||1.3.44||

इति श्रीब्रह्मसूत्रभाषे श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां वैयासिक्यां प्रथमस्कन्धे नैमिषीयोपाख्याने जन्मगुह्यम् नाम तृतीयो ‘ध्यायः ||१.३||

iti śrī-brahma-sūtra-bhāṣe
śrīmad-bhāgavata-mahā-purāṇe
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe naimiṣīyopākhyāne
janma-guhyam nāma tṛtīyo ‘dhyāyaḥ ||1.3||

Oto w komentarzu do Sutr wedanty,
w chwalebnej wielkiej puranie Bhagawata,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze, w opowieści z Naimiszy
rozdział trzeci zatytułowany „Sekret narodzin”.