Autor

Opracował (tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz (indika 2024)

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Opowieść z Naimiszy (naimiṣeyopākhyāna)

Rozdział 1.2. Symptomy miłości do Boga (śrī-bhagavad-anubhāva-varṇana)

Streszczenie rozdziału:

1 Wjasa zapowiada przemowę Suty.

2-4 Suta oddaje szacunek mistrzowi, Puranie Bhagawata i cytuje wprowadzającą strofę Mahabharaty (maṅgala-cāraṇa).

6-8 Najwyższe Prawo (dharma) to wypełnienia jogi oddania (bhakti) – natura oddania.

9-10 Cele żywota (puruṣārha): prawo (dharma), zysk (artha), przyjemność (kāma).

11 Jedna Prawda pojmowana trojako: brahman, paramātman, bhagavant.

12-21 Praktyka bhakti i jej rezultat:

  1. praktyka: słuchanie, opiewanie, medytacja, wielbienie; obcowanie ze świętymi, pielgrzymowanie do świętych brodów
  2. przecięcie węzła karmana
  3. pojawienie się upodobania do rozmów o Bogu
  4. zniszczenie niepomyślności (abhadra) w sercu
  5. narodziny miłości (bhakti)
  6. umysł pokonuje mrok (tamas) i barwność (rajas) i trwa w istności (sattva)
  7. szczęście i zrozumienie prawdy (bhagavat-tattva-vijñāna)
  8. ujrzenie jedności i Boga (niszczy: węzeł serca, wątpliwości, owoc czynu)

22-25 Dyskusja o trzech przymiotach (guṇa): mrok (tamas), barwność (rajas), istność (sattva); pochwała Wasudewy jako uosobienia istności (sattva).

26-27 Wyższość kultu Wasudewy (sattva) nad kultem bogów, przodków, duchów (rajas, tamas).

28-29 Wasudewa celem: Wed, ofiar, jogi, rytów, wiedzy, ascezy, prawości, celu.

30-34 Stworzenie świata dzięki Ułudzie (māyā) – związek jaźni i Boga z przejawionym światem.

व्यास उवाच
इति सम्प्रश्नसंहृष्टो विप्राणां रौमहर्षणिः।
प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे॥१॥

vyāsa uvāca

iti sampraśna-saṃhṛṣṭo
viprāṇāṃ raumaharṣaṇiḥ |
pratipūjya vacas teṣāṃ
pravaktum upacakrame ||1.2.1||

सूत उवाच
यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव।
पुत्रेति तन्मयतया तरवोऽभिनेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि॥२॥

 

sūta uvāca

yaṃ pravrajantam anupe-
-tam apeta-kṛtyaṃ
dvaipāyano viraha-kā-
-tara ājuhāva |
putreti tan-mayatayā
taravobhinedus
taṃ sarva-bhūta-hṛdayaṃ
munim
ānato ’smi ||1.2.2||

यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतां तमोऽन्धम्।
संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम्॥३॥

yaḥ svānubhāvam akhila-
śruti-sāram ekam
adhyātma-dīpam
atititī-
-rṣatāṃ tamo’ndham
|
saṃsāriṇāṃ karuṇayā-
-ha
purāṇa-guhyaṃ
taṃ vyāsa-sūnum upayāmi
guruṃ munīnām
||1.2.3||

नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥४॥

nārāyaṇaṃ namas-kṛtya
naraṃ caiva narottamam |
devīṃ sarasvatīṃ vyāsaṃ
tato jayam udīrayet ||1.2.4||

मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम्।
यत्कृतः कृष्णसम्प्रश्नो येनात्मा सुप्रसीदति॥५॥

munayaḥ sādhu pṛṣṭo ’haṃ
bhavadbhir loka-maṅgalam |
yat kṛtaḥ kṛṣṇa-sampraśno
yenātmā suprasīdati ||1.2.5||

स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे।
अहैतुक्यप्रतिहता ययात्मा सुप्रसीदति॥६॥

sa vai puṃsāṃ paro dharmo
yato bhaktir adhokṣaje |
ahaituky apratihatā
yayātmā suprasīdati  ||1.2.6||

वासुदेवे भगवति भक्तियोगः प्रयोजितः।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम्॥७॥

vāsudeve bhagavati
bhakti-yogaḥ prayojitaḥ |
janayaty āśu vairāgyaṃ
jñānaṃ ca yad ahaitukam ||1.2.7||

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथासु यः।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम्॥८॥

dharmaḥ svanuṣṭhitaḥ puṃsāṃ
viṣvaksena-kathāsu yaḥ |
notpādayed yadi ratiṃ
śrama eva hi kevalam ||1.2.8||

धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायोपकल्पते।
नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः॥९॥

dharmasya hy āpavargyasya
nārtho ’rthāyopakalpate  |
nārthasya dharmaikāntasya
kāmo lābhāya hi smṛtaḥ  ||1.2.9||

कामस्य नेन्द्रियप्रीतिर्लाभो जीवेत यावता।
जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्मभिः॥१०॥

kāmasya nendriya-prītir
lābho jīveta yāvatā  |
jīvasya tattva-jijñāsā
nārtho yaś ceha karmabhiḥ  ||1.2.10||

वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम्।
ब्रह्मेति परमात्मेति भगवानिति शब्द्यते॥११॥

vadanti tat tattva-vidas
tattvaṃ yaj jñānam advayam |
brahmeti paramātmeti
bhagavān iti śabdyate  ||1.2.11||

तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया।
पश्यन्त्यात्मनि चात्मानं भक्त्या श्रुतगृहीतया॥१२॥

tac chraddadhānā munayo
jñāna-vairāgya-yuktayā |
paśyanty ātmani cātmānaṃ
bhaktyā śruta-gṛhītayā ||1.2.12||

अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः।
स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम्॥१३॥

ataḥ pumbhir dvija-śreṣṭhā
varṇāśrama-vibhāgaśaḥ |
svanuṣṭhitasya dharmasya
saṃsiddhir hari-toṣaṇam  ||1.2.13||

तस्मादेकेन मनसा भगवान्सात्वतां पतिः।
श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा॥१४॥

tasmād ekena manasā
bhagavān sātvatāṃ patiḥ |
śrotavyaḥ kīrtitavyaś ca
dhyeyaḥ pūjyaś ca nityadā ||1.2.14||

यदनुध्यासिना युक्ताः कर्मग्रन्थिनिबन्धनम्।
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिम्॥१५॥

yad-anudhy-āsinā yuktāḥ
karma-granthi-nibandhanam |
chindanti kovidās tasya
ko na kuryāt kathā-ratim  ||1.2.15||

शुश्रूषोः श्रद्दधानस्य वासुदेवकथारुचिः।
स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात्॥१६॥

śuśrūṣoḥ śraddadhānasya
vāsudeva-kathā-ruciḥ |
syān mahat-sevayā viprāḥ
puṇya-tīrtha-niṣevaṇāt ||1.2.16||

शृण्वतां स्वकथाः कृष्णः पुण्यश्रवणकीर्तनः।
हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत्सताम्॥१७॥

śṛṇvatāṃ sva-kathāḥ kṛṣṇaḥ
puṇya-śravaṇa-kīrtanaḥ |
hṛdy antaḥstho hy abhadrāṇi
vidhunoti suhṛt satām ||1.2.17||

नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया।
भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी॥१८॥

naṣṭa-prāyeṣv abhadreṣu
nityaṃ bhāgavata-sevayā |
bhagavaty uttama-śloke
bhaktir bhavati naiṣṭhikī  ||1.2.18||

तदा रजस्तमोभावाः कामलोभादयश्च ये।
चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति॥१९॥

tadā rajas-tamo-bhāvāḥ
kāma-lobhādayaś ca ye |
ceta etair anāviddhaṃ
sthitaṃ sattve prasīdati  ||1.2.19||

एवं प्रसन्नमनसो भगवद्भक्तियोगतः।
भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते॥२०॥

evaṃ prasanna-manaso
bhagavad-bhakti-yogataḥ |
bhagavat-tattva-vijñānaṃ
mukta-saṅgasya jāyate ||1.2.20||

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे॥२१॥

bhidyate hṛdaya-granthiś
chidyante sarva-saṃśayāḥ |
kṣīyante cāsya karmāṇi
dṛṣṭa evātmanīśvare ||1.2.21||

अतो वै कवयो नित्यं भक्तिं परमया मुदा।
वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम्॥२२॥

ato vai kavayo nityaṃ
bhaktiṃ paramayā mudā |
vāsudeve bhagavati
kurvanty ātma-prasādanīm ||1.2.22||

सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परमपुरुष एक इहास्य धत्ते।
स्थित्यादये हरिविरिञ्चिहरेति सञ्ज्ञाः श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः॥२३॥

sattvaṃ rajas tama iti prakṛter guṇās tair
yuktaḥ parama-puruṣa eka ihāsya dhatte  |
sthity-ādaye hari-viriñci-hareti saṃjñāḥ
śreyāṃsi tatra khalu sattva-tanor nṛṇāṃ syuḥ  ||1.2.23||

पार्थिवाद्दारुणो धूमस्तस्मादग्निस्त्रयीमयः।
तमसस्तु रजस्तस्मात्सत्त्वं यद्ब्रह्मदर्शनम्॥२४॥

pārthivād dāruṇo dhūmas
tasmād agnis trayīmayaḥ  |
tamasas tu rajas tasmāt
sattvaṃ yad brahma-darśanam ||1.2.24||

भेजिरे मुनयोऽथाग्रे भगवन्तमधोऽक्षजम्।
सत्त्वं विशुद्धं क्षेमाय कल्पन्ते येऽनु तानिह॥२५॥

bhejire munayo ’thāgre
bhagavantam adhokṣajam |
sattvaṃ viśuddhaṃ kṣemāya
kalpante ye ’nu tān iha ||1.2.25||

मुमुक्षवो घोररूपान्हित्वा भूतपतीनथ।
नारायणकलाः शान्ता भजन्ति ह्यनसूयवः॥२६॥

mumukṣavo ghora-rūpān
hitvā bhūta-patīn atha |
nārāyaṇa-kalāḥ śāntā
bhajanti hy anasūyavaḥ ||1.2.26||

रजस्तमःप्रकृतयः समशीला भजन्ति वै।
पितृभूतप्रजेशादीन्श्रियैश्वर्यप्रजेप्सवः॥२७॥

rajas-tamaḥ-prakṛtayaḥ
sama-śīlā bhajanti vai |
pitṛ-bhūta-prajeśādīn
śriyaiśvarya-prajepsavaḥ ||1.2.27||

वासुदेवपरा वेदा वासुदेवपरा मखाः।
वासुदेवपरा योग वासुदेवपराः क्रियाः॥२८॥

vāsudeva-parā vedā
vāsudeva-parā makhāḥ |
vāsudeva-parā yoga
vāsudeva-parāḥ kriyāḥ ||1.2.28||

वासुदेवपरं ज्ञानं वासुदेवपरं तपः।
वासुदेवपरो धर्मो वासुदेवपरा गतिः॥२९॥

vāsudeva-paraṃ jñānaṃ
vāsudeva-paraṃ tapaḥ |
vāsudeva-paro dharmo
vāsudeva-parā gatiḥ ||1.2.29||

स एवेदं ससर्जाग्रे भगवानात्ममायया।
सदसद्रूपया चासौ गुणमयागुणो विभुः॥३०॥

sa evedaṃ sasarjāgre
bhagavān ātma-māyayā |
sad-asad-rūpayā cāsau
guṇa-mayāguṇo vibhuḥ ||1.2.30||

तया विलसितेष्वेषु गुणेषु गुणवानिव।
अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः॥३१॥

tayā vilasiteṣv eṣu
guṇeṣu guṇavān iva |
antaḥ-praviṣṭa ābhāti
vijñānena vijṛmbhitaḥ ||1.2.31||

यथा ह्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु।
नानेव भाति विश्वात्मा भूतेषु च तथा पुमान्॥३२॥

yathā hy avahito vahnir
dāruṣv ekaḥ sva-yoniṣu |
nāneva bhāti viśvātmā
bhūteṣu ca tathā pumān ||1.2.32||

असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियात्मभिः।
स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान्॥३३॥

asau guṇamayair bhāvair
bhūta-sūkṣmendriyātmabhiḥ
sva-nirmiteṣu nirviṣṭo
bhuṅkte bhūteṣu tad-guṇān ||1.2.33||

भावयत्येष सत्त्वेन लोकान्वै लोकभावनः।
लीलावतारानुरतो देवतिर्यङ्नरादिषु॥३४॥

bhāvayaty eṣa sattvena
lokān vai loka-bhāvanaḥ |
līlāvatārānurato
deva-tiryaṅ-narādiṣu ||1.2.34||

इति श्रीब्रह्मसूत्रभाषे श्रीमद्भागवतमहापुराणे पारमहंस्यां संहितायां वैयासिक्यां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीभगवदनुभाववर्णनं नाम द्विईयो ‘ध्यायः

||१.२||

iti śrī-brahma-sūtra-bhāṣe
śrīmad-bhāgavata-mahā-purāṇe
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe naimiṣīyopākhyāne
śrī-bhagavad-anubhāva-varṇanaṃ nāma dviīyo ‘dhyāyaḥ

||1.2||

Oto w komentarzu do Sutr wedanty,
w chwalebnej wielkiej puranie Bhagawata,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze, w opowieści z Naimiszy
rozdział drugi zatytułowany „Symptomy miłości do Boga”.