Autor

Opracował (tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz (indika 2024)

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Opowieść z Naimiszy (naimiṣeyopākhyāna)

Rozdział 1.1. Pytania wieszczów (ṛṣi-praśna)

Streszczenie rozdziału:

1-3 Inwokacja (maṅgala-cāraṇa).
4-23 mędrcy pod przewodnictwem Śaunaki w lesie Naimisza odprawiają 1000-letnią ofiarę i zadają pytania Sucie:

  1. Co jest największym dobrem (ekāntataḥ śreyas, BhP 1.1.9)?
  2. Co jest esencją pism (sāra), która raduje duszę (ātmā suprasīdati, BhP 1.1.11)?
  3. Po co narodził się Kryszna (cikīrṣā, BhP 1.1.12)?
  4. Jak Bóg rozmieszcza swoje cząstki (kalā, BhP 1.1.17)?
  5. Prośba o opowieści o zstąpieniach Boga (avatāra-katha, BhP 1.1.18).
  6. Prośba o opis chwał Boga sławionego wyborną poezją (uttama-śloka, BhP 1.1.19).
  7. Gdzie schroniło się prawo (dharma) po odejściu Kryszny (BhP 1.1.23)?

Inwokacja:

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट्
तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः।
तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा
धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि॥१॥

janmādy asya yato ’nvayād itarataś
cārtheṣv abhijñaḥ svarāṭ
tene brahma hṛdā ya ādi-kavaye
muhyanti yat sūrayaḥ |
tejo-vāri-mṛdāṃ yathā vinimayo
yatra tri-sargo ’mṛṣā
dhāmnā svena sadā nirasta-kuhakaṃ
satyaṃ paraṃ dhīmahi ||1.1.1||

धर्मः प्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां
वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम्।
श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः
सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात्॥२॥

dharmaḥ projjhita-kaitavo ’tra paramo
nirmatsarāṇāṃ satāṃ
vedyaṃ vāstavam atra vastu śivadaṃ
tāpa-trayonmūlanam
śrīmad-bhāgavate mahā-muni-kṛte
kiṃ vā parair īśvaraḥ
sadyo hṛdy avarudhyate ’tra kṛtibhiḥ
śuśrūṣubhis tat-kṣaṇāt  ||1.1.2||

निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम्।
पिबत भागवतं रसमालयं मुहुरहो रसिका भुवि भावुकाः॥३॥

nigama-kalpa-taror
galitaṃ phalaṃ
śuka-mukhād amṛta-
drava-saṃyutam |
pibata bhāgavataṃ
rasam
ā-layaṃ
muhur aho rasikā
bhuvi bhāvukāḥ ||1.1.3||

नैमिषेऽनिमिषक्षेत्रे ऋशयः शौनकादयः।
सत्त्रं स्वर्गाय लोकाय सहस्रसममासत॥४॥

naimiṣe ’nimiṣa-kṣetre
ṛṣayaḥ śaunakādayaḥ |
satraṃ svargāya lokāya
sahasra-samam āsata ||1.1.4||

त एकदा तु मुनयः प्रातर्हुतहुताग्नयः।
सत्कृतं सूतमासीनं पप्रच्छुरिदमादरात्॥५॥

ta ekadā tu munayaḥ
prātar huta-hutāgnayaḥ |
sat-kṛtaṃ sūtam āsīnaṃ
papracchur idam ādarāt ||1.1.5||

ऋषय ऊचुः
त्वया खलु पुराणानि सेतिहासानि चानघ।
आख्यातान्यप्यधीतानि धर्मशास्त्राणि यान्युत॥६॥

ṛṣaya ūcuḥ

tvayā khalu purāṇāni
setihāsāni cānagha |
ākhyātāny apy adhītāni
dharma-śāstrāṇi yāny uta ||1.1.6||

यानि वेदविदां श्रेष्ठो भगवान्बादरायणः।
अन्ये च मुनयः सूत परावरविदो विदुः॥७॥

yāni veda-vidāṃ śreṣṭho
bhagavān bādarāyaṇaḥ |
anye ca munayaḥ sūta
parāvara-vido viduḥ ||1.1.7||

वेत्थ त्वं सौम्य तत्सर्वं तत्त्वतस्तदनुग्रहात्।
ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यमप्युत॥८॥

vettha tvaṃ saumya tat sarvaṃ
tattvatas tad-anugrahāt |
brūyuḥ snigdhasya śiṣyasya
guravo guhyam apy uta ||1.1.8||

तत्र तत्राञ्जसायुष्मन्भवता यद्विनिश्चितम्।
पुंसामेकान्ततः श्रेयस्तन्नः शंसितुमर्हसि॥९॥

 tatra tatrāñjasāyuṣman
bhavatā yad viniścitam |
puṃsām ekāntataḥ śreyas
tan naḥ śaṃsitum arhasi ||1.1.9||

प्रायेणाल्पायुषः सभ्य कलावस्मिन्युगे जनाः।
मन्दाः सुमन्दमतयो मन्दभाग्या ह्युपद्रुताः॥१०॥

prāyeṇālpāyuṣaḥ sabhya
kalāv asmin yuge janāḥ |
mandāḥ sumanda-matayo
manda-bhāgyā hy upadrutāḥ ||1.1.10||

भूरीणि भूरिकर्माणि श्रोतव्यानि विभागशः।
अतः साधोऽत्र यत्सारं समुद्धृत्य मनीषया।
ब्रूहि भद्राय भूतानां येनात्मा सुप्रसीदति॥११॥ 

bhūrīṇi bhūri-karmāṇi
śrotavyāni vibhāgaśaḥ |
ataḥ sādho ’tra yat sāraṃ
samuddhṛtya manīṣayā |
brūhi bhadrāya bhūtānāṃ
yenātmā suprasīdati ||1.1.11||

सूत जानासि भद्रं ते भगवान्सात्वतां पतिः।
देवक्यां वसुदेवस्य जातो यस्य चिकीर्षया॥१२॥

sūta jānāsi bhadraṃ te
bhagavān sātvatāṃ patiḥ |
devakyāṃ vasudevasya
jāto yasya cikīrṣayā ||1.1.12||

तन्नः शुश्रूषमाणानामर्हस्यङ्गानुवर्णितुम्।
यस्यावतारो भूतानां क्षेमाय च भवाय च॥१३॥

tan naḥ śuṣrūṣamāṇānām
arhasy aṅgānuvarṇitum |
yasyāvatāro bhūtānāṃ
kṣemāya ca bhavāya ca ||1.1.13||

आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन्।
ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयम्॥१४॥

āpannaḥ saṃsṛtiṃ ghorāṃ
yan-nāma vivaśo gṛṇan |
tataḥ sadyo vimucyeta
yad bibheti svayaṃ bhayam ||1.1.14||

यत्पादसंश्रयाः सूत मुनयः प्रशमायनाः।
सद्यः पुनन्त्युपस्पृष्टाः स्वर्धुन्यापोऽनुसेवया॥१५॥

yat-pāda-saṃśrayāḥ sūta
munayaḥ praśamāyanāḥ |
sadyaḥ punanty upaspṛṣṭāḥ
svardhuny-āpo ’nusevayā ||1.1.15||

को वा भगवतस्तस्य पुण्यश्लोकेड्यकर्मणः।
शुद्धिकामो न शृणुयाद्यशः कलिमलापहम्॥१६॥

ko vā bhagavatas tasya
puṇya-ślokeḍya-karmaṇaḥ |
śuddhi-kāmo na śṛṇuyād
yaśaḥ kali-malāpaham ||1.1.16||

तस्य कर्माण्युदाराणि परिगीतानि सूरिभिः।
ब्रूहि नः श्रद्दधानानां लीलया दधतः कलाः॥१७॥

tasya karmāṇy udārāṇi
parigītāni sūribhiḥ |
brūhi naḥ śraddadhānānāṃ
līlayā dadhataḥ kalāḥ ||1.1.17||

अथाख्याहि हरेर्धीमन्नवतारकथाः शुभाः।
लीला विदधतः स्वैरमीश्वरस्यात्ममायया॥१८॥

athākhyāhi harer dhīmann
avatāra-kathāḥ śubhāḥ |
līlā-vidadhataḥ svairam
īśvarasyātma-māyayā ||1.1.18||

वयं तु न वितृप्याम उत्तमश्लोकविक्रमे।
यच्छृण्वतां रसज्ञानां स्वादु स्वादु पदे पदे॥१९॥

vayaṃ tu na vitṛpyāma
uttama-śloka-vikrame |
yac-chṛṇvatāṃ rasa-jñānāṃ
svādu svādu pade pade ||1.1.19||

कृतवान्किल कर्माणि सह रामेण केशवः।
अतिमर्त्यानि भगवान्गूढः कपटमानुषः॥२०॥

kṛtavān kila karmāṇi
saha rāmeṇa keśavaḥ |
atimartyāni bhagavān
gūḍhaḥ kapaṭa-mānuṣaḥ ||1.1.20||

कलिमागतमाज्ञाय क्षेत्रेऽस्मिन्वैष्णवे वयम्।
आसीना दीर्घसत्त्रेण कथायां सक्षणा हरेः॥२१॥

kalim āgatam ājñāya
kṣetre ’smin vaiṣṇave vayam |
āsīnā dīrgha-satreṇa
kathāyāṃ sakṣaṇā hareḥ ||1.1.21||

त्वं नः सन्दर्शितो धात्रा दुस्तरं निस्तितीर्षताम्।
कलिं सत्त्वहरं पुंसां कर्णधार इवार्णवम्॥२२॥

tvaṃ naḥ sandarśito dhātrā
dustaraṃ nistitīrṣatām |
kaliṃ sattva-haraṃ puṃsāṃ
karṇa-dhāra ivārṇavam ||1.1.22||

ब्रूहि योगेश्वरे कृष्णे ब्रह्मण्ये धर्मवर्मणि।
स्वां काष्ठामधुनोपेते धर्मः कं शरणं गतः॥२३॥

brūhi yogeśvare kṛṣṇe
brahmaṇye dharma-varmaṇi |
svāṃ kāṣṭhām adhunopete
dharmaḥ kaṃ śaraṇaṃ gataḥ ||1.1.23||

इति ब्रह्मसूत्रभाषे श्रीमद्भागवतमहा-पुराणे पारमहंस्यां संहितायां वैयासिक्यां प्रथमस्कन्धे नैमिषीयोपाख्याने ऋषिप्रश्ना नाम प्रथमो ‘ध्यायः ||१.१||

iti brahma-sūtra-bhāṣe
śrīmad-bhāgavata-mahā-purāṇe
pārama-haṃsyāṃ saṃhitāyāṃ
vaiyāsikyāṃ
prathama-skandhe naimiṣīyopākhyāne
ṛṣi-praśnā nāma prathamo ‘dhyāyaḥ
||1.1||

Oto w komentarzu do Sutr wedanty,
w chwalebnej wielkiej puranie Bhagawata,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze, w opowieści z Naimiszy
rozdział pierwszy zatytułowany „Pytania wieszczów”.