Autorzy

Opracowali (indika 2024):
(zamieszczenie tłumaczeń, objaśnienia)
Adam Pudło
(analiza syntaktyczna)
Andrzej Babkiewicz

चतुर्थः कैवल्यपादः

caturthaḥ kaivalya-pādaḥ

Rozdział 4: Wyzwolenie

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ||४.१||

janmauṣadhi-mantra-tapaḥ-samādhi-jāḥ siddhayaḥ ||4.1||

Tab Content goes here

जात्यन्तरपरिणामः प्रकृत्यापूरात् ||४.२||

jāty-antara-pariṇāmaḥ prakṛty-āpūrāt ||4.2||

Tab Content goes here

निमित्तम् अप्रयोजकं प्रकृतीनां वरणभेदस् तु ततः क्षेत्रिकवत् ||४.३||

nimittam aprayojakaṃ prakṛtīnāṃ varaṇa-bhedas tu tataḥ kṣetrika-vat ||4.3||

निर्माणचित्तान्य् अस्मितामात्रात् ||४.४||

nirmāṇa-cittāny asmitā-mātrāt ||4.4||

प्रवृत्तिभेदे प्रयोजकं चित्तम् एकम् अनेकेषाम् ||४.५||

pravṛtti-bhede prayojakaṃ cittam ekam anekeṣām ||4.5||

तत्र ध्यानजम् अनाशयम् ||४.६||

tatra dhyānajam anāśayam ||4.6||

कर्माशुक्लाकृष्णं योगिनस् त्रिविधम् इतरेषाम् ||४.७||

karmāśuklākṛṣṇaṃ yoginas tri-vidham itareṣām ||4.7||

ततस् तद्विपाकानुगुणानाम् एवाभिव्यक्तिर् वासनानाम् ||४.८||

tatas tad-vipākānuguṇānām evābhivyaktir vāsanānām ||4.8||

जातिदेशकालव्यवहितानाम् अप्य् आनन्तर्यं स्मृतिसंस्कारयोर् एकरूपत्वात् ||४.९||

jāti-deśa-kāla-vyavahitānām apy ānantaryaṃ smṛti-saṃskārayor eka-rūpatvāt ||4.9||

तासाम् अनादित्वं चाशिषो नित्यत्वात् ||४.१०||

tāsām anāditvaṃ cāśiṣo nityatvāt ||4.10||

हेतुफलाश्रयालम्बनैः संगृहीतत्वाद् एषाम् अभावे तदभावः ||४.११||

hetu-phalāśrayālambanaiḥ saṃgṛhītatvād eṣām abhāve tad-abhāvaḥ ||4.11||

अतीतानागतं स्वरूपतो ऽस्त्य् अध्वभेदाद् धर्माणाम् ||४.१२||

atītānāgataṃ svarūpato 'sty adhvabhedād dharmāṇām ||4.12||

ते व्यक्तसूक्ष्मा गुणात्मानः ||४.१३||

te vyakta-sūkṣmā guṇātmānaḥ ||4.13||

परिणामैकत्वाद् वस्तुतत्त्वम् ||४.१४||

pariṇāmaikatvād vastu-tattvam ||4.14||

वस्तुसाम्ये चित्तभेदात् तयोर् विभक्तः पन्थाः ||४.१५||

vastu-sāmye citta-bhedāt tayor vibhaktaḥ panthāḥ ||4.15||

न चैकचित्ततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ||४.१६||

na caika-citta-tantram ced vastu tad-apramāṇakaṃ tadā kiṃ syāt ||4.16||

तदुपरागापेक्षित्वाच् चित्तस्य वस्तु ज्ञाताज्ञातम् ||४.१७||

tad-uparāgāpekṣitvāc cittasya vastu jñātājñātam ||4.17||

सदा ज्ञाताश् चित्तवृत्तयस् तत्प्रभोः पुरुषस्यापरिणामित्वात् ||४.१८||

sadā jñātāś citta-vṛttayas tat-prabhoḥ puruṣasyāpariṇāmitvāt ||4.18||

न तत् स्वाभासं दृश्यत्वात् ||४.१९||

na tat svābhāsaṃ dṛśyatvāt ||4.19||

एकसमये चोभयानवधारणम् ||४.२०||

eka-samaye cobhayānavadhāraṇam ||4.20||

चित्तान्तरदृश्ये बुद्धिबुद्धेर् अतिप्रसङ्गः स्मृतिसंकरश् च ||४.२१||

cittāntara-dṛśye buddhi-buddher atiprasaṅgaḥ smṛti-saṃkaraś ca ||4.21||

चितेर् अप्रतिसंक्रमायास् तदाकारापत्तौ स्वबुद्धिसंवेदनम् ||४.२२||

citer apratisaṃkramāyās tad-ākārāpattau sva-buddhi-saṃvedanam ||4.22||

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम् ||४.२३||

draṣṭṛ-dṛśyoparaktaṃ cittaṃ sarvārtham ||4.23||

तद् असंख्येयवासनाभिश् चित्रम् अपि परार्थं संहत्यकारित्वात् ||४.२४||

tad-asaṃkhyeya-vāsanā-citram api parārthaṃ saṃhatya-kāritvāt ||4.24||

विशेषदर्शिन आत्मभावभावनानिवृत्तिः ||४.२५||

viśeṣa-darśina ātma-bhāva-bhāvanā-nivṛttiḥ ||4.25||

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ||४.२६||

tadā viveka-nimnaṃ kaivalya-prāgbhāraṃ cittam ||4.26||

तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ||४.२७||

tac-chidreṣu pratyayāntarāṇi saṃskārebhyaḥ ||4.27||

हानम् एषां क्लेशवद् उक्तम् ||४.२८||

hānam eṣāṃ kleśavad uktam ||4.28||

प्रसंख्याने ऽप्य् अकुसीदस्य सर्वथा विवेकख्यातेर् धर्ममेघः समाधिः ||४.२९||

prasaṃkhyāne 'py akusīdasya sarvathā viveka-khyāter dharma-meghaḥ samādhiḥ ||4.29||

ततः क्लेशकर्मनिवृत्तिः ||४.३०||

tataḥ kleśakarmanivṛttiḥ ||4.30||

तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज् ज्ञेयम् अल्पम् ||४.३१||

tadā sarvāvaraṇa-malāpetasya jñānasyānantyāj jñeyam alpam ||4.31||

ततः कृतार्थानां परिणामक्रमसमाप्तिर् गुणानाम् ||४.३२||

tataḥ kṛtārthānāṃ pariṇāma-krama-samāptir guṇānām ||4.32||

क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ||४.३३||

kṣaṇa-pratiyogī pariṇāmāparānta-nirgrāhyaḥ kramaḥ ||4.33||

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिर् इति ||४.३४||

puruṣārtha-śūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpa-pratiṣṭhā vā citi-śaktir iti ||4.34||

इति पतञ्जलिविरचिते योगसूत्रे चतुर्धः कैवल्यपादः |

iti patañjali-viracite yoga-sūtre
caturdhaḥ kaivalya-pādaḥ |

Oto koniec czwartego rozdziału „Wyzwolenie”
w Sutrach jogi autorstwa Patańdźalego.