Autorzy

Opracowali (indika 2024):
(zamieszczenie tłumaczeń, objaśnienia)
Adam Pudło
(analiza syntaktyczna)
Andrzej Babkiewicz

तृतीयाः विभूतिपादः

tṛtīyāḥ vibhūti-pādaḥ

Rozdział 3: Moce mistyczne

देशबन्धश्चित्तस्य धारणा ||३.१||

deśa-bandhaś cittasya dhāraṇā ||3.1||

Tab Content goes here

तत्र प्रत्ययैकतानता ध्यानम् ||३.२||

tatra pratyayaika-tānatā dhyānam ||3.2||

Tab Content goes here

तदेवार्थमात्रनिर्भासं स्वरूपशून्यम् इव समाधिः ||३.३||

tad evārtha-mātra-nirbhāsaṃ svarūpa-śūnyam iva samādhiḥ ||3.3||

त्रयम् एकत्र संयमः ||३.४||

trayam ekatra saṃyamaḥ ||3.4||

तज्जयात् प्रज्ञालोकः ||३.५||

taj-jayāt prajñālokaḥ ||3.5||

तस्य भूमिषु विनियोगः ||३.६||

tasya bhūmiṣu viniyogaḥ ||3.6||

त्रयम् अन्तरङ्गं पूर्वेभ्यः ||३.७||

trayam antar-aṅgaṃ pūrvebhyaḥ ||3.7||

तदपि बहिरङ्गं निर्बीजस्य ||३.८||

tad api bahiraṅgaṃ nirbījasya ||3.8||

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः ||३.९||

vyutthāna-nirodha-saṃskārayor abhibhava-prādurbhāvau nirodha-kṣaṇa-cittānvayo nirodha-pariṇāmaḥ ||3.9||

तस्य प्रशान्तवाहिता संस्कारात् ||३.१०||

tasya praśānta-vāhitā saṃskārāt ||3.10||

सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ||३.११||

sarvārthataikāgratayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ ||3.11||

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ||३.१२||

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratā-pariṇāmaḥ ||3.12||

एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ||३.१३||

etena bhūtendriyeṣu dharma-lakṣaṇāvasthā-pariṇāmā vyākhyātāḥ ||3.13||

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ||३.१४||

śāntoditāvyapadeśya-dharmānupātī dharmī ||3.14||

क्रमान्यत्वं परिणामान्यत्वे हेतुः ||३.१५||

kramānyatvaṃ pariṇāmānyatve hetuḥ ||3.15||

परिणामत्रयसंयमादतीतानागतज्ञानम् ||३.१६||

pariṇāma-traya-saṃyamād atītānāgata-jñānam ||3.16||

 शब्दार्थप्रत्ययानाम् इतरेतराध्यासात् संकरस्तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ||३.१७||

śabdārtha-pratyayānām itaretarādhyāsāt saṃkaras tat-pravibhāga-saṃyamāt sarva-bhūta-ruta-jñānam ||3.17||

संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ||३.१८||

saṃskāra-sākṣāt-karaṇāt pūrva-jāti-jñānam ||3.18||

प्रत्ययस्य परचित्तज्ञानम् ||३.१९||

pratyayasya para-citta-jñānam ||3.19||

न च तत् सालम्बनं तस्याविषयीभूतत्वात् ||३.२०||

na ca tat sālambanaṃ tasyāviṣayī-bhūtatvāt ||3.20||

कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुःप्रकाशासंप्रयोगे ऽन्तर्धानम् ||३.२१||

kāya-rūpa-saṃyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṃprayoge 'ntardhānam ||3.21||

सोपक्रमं निरुपक्रमं च कर्म तत्संयमाद् अपरान्तज्ञानम् अरिष्टेभ्यो वा ||३.२२||

sopakramaṃ nir-upakramaṃ ca karma tat-saṃyamād aparānta-jñānam ariṣṭebhyo vā ||3.22||

मैत्र्यादिषु बलानि ||३.२३||

maitryādiṣu balāni ||3.23||

बलेषु हस्तिबलादीनि ||३.२४||

baleṣu hastibalādīni ||3.24||

प्रवृत्त्यालोकन्यासात् सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् ||३.२५||

pravṛttyālokanyāsāt sūkṣmavyavahitaviprakṛṣṭajñānam ||3.25||

भुवनज्ञानं सूर्ये संयमात् ||३.२६||

bhuvana-jñānaṃ sūrye saṃyamāt ||3.26||

चन्द्रे ताराव्यूहज्ञानम् ||३.२७||

candre tārā-vyūha-jñānam ||3.27||

ध्रुवे तद्गतिज्ञानम् ||३.२८||

dhruve tadgatijñānam ||3.28||

नाभिचक्रे कायव्यूहज्ञानम् ||३.२९||

nābhi-cakre kāya-vyūha-jñānam ||3.29||

कण्ठकूपे क्षुत्पिपासानिवृत्तिः ||३.३०||

kaṇṭha-kūpe kṣut-pipāsā-nivṛttiḥ ||3.30||

कूर्मनाड्यां स्थैर्यम् ||३.३१||

kūrma-nāḍyāṃ sthairyam ||3.31||

मूर्धज्योतिषि सिद्धदर्शनम् ||३.३२||

mūrdha-jyotiṣi siddha-darśanam ||3.32||

प्रातिभाद् वा सर्वम् ||३.३३||

prātibhād vā sarvam ||3.33||

हृदये चित्तसंवित् ||३.३४||

hṛdaye citta-saṃvit ||3.34 ||

सत्त्वपुरुषयोर् अत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात् स्वार्थसंयमात् पुरुषज्ञानम् ||३.३५||

sattva-puruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthāt svārtha-saṃyamāt puruṣa-jñānam ||3.35||

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ||३.३६||

tataḥ prātibha-śrāvaṇa-vedanādarśāsvāda-vārtā jāyante ||3.36||

ते समाधाव् उपसर्गा व्युत्थाने सिद्धयः ||३.३७||

te samādhāv upasargā vyutthāne siddhayaḥ ||3.37||

बन्धकारणशैथिल्यात् प्रचारसंवेदनाच् च चित्तस्य परशरीरावेशः ||३.३८||

bandha-kāraṇa-śaithilyāt pracāra-saṃvedanāc ca cittasya para-śarīrāveśaḥ ||3.38||

उदानजयाज् जलपङ्ककण्टकादिष्व् असङ्ग उत्क्रान्तिश् च ||३.३९||

udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca ||3.39||

समानजयाज् ज्वलनम् ||३.४०||

samānajayāj jvalanam ||3.40||

श्रोत्राकाशयोः संबन्धसंयमाद् दिव्यं श्रोत्रम् ||३.४१||

śrotrākāśayoḥ saṃbandha-saṃyamād divyaṃ śrotram ||3.41||

कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश् चाकाशगमनम् ||३.४२||

kāyākāśayoḥ saṃbandha-saṃyamāl laghu-tūla-samāpatteś cākāśa-gamanam ||3.42||

बहिर् अकल्पिता वृत्तिर् महाविदेहा ततः प्रकाशावरणक्षयः ||३.४३||

bahir-akalpitā vṛttir mahā-videhā tataḥ prakāśāvaraṇa-kṣayaḥ ||3.43||

स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद् भूतजयः ||३.४४||

sthūla-svarūpa-sūkṣmānvayārthavattva-saṃyamād bhūtajayaḥ ||3.44||

ततो ऽणिमादिप्रादुर्भावः कायसंपत् तद्धर्मानभिघातश् च ||३.४५||

tato 'ṇimādi-prādurbhāvaḥ kāya-saṃpat tad-dharmānabhighātaś ca ||3.45||

रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ||३.४६||

rūpa-lāvaṇya-bala-vajra-saṃhananatvāni kāya-saṃpat ||3.46||

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमाद् इन्द्रियजयः ||३.४७||

grahaṇasvarūpāsmitānvayārthavattvasaṃyamād indriyajayaḥ ||3.47||

ततो मनोजवित्वं विकरणभावः प्रधानजयश् च ||३.४८||

tato mano-javitvaṃ vikaraṇa-bhāvaḥ pradhāna-jayaś ca ||3.48||

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ||३.४९||

sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātṛtvaṃ sarva-jñātṛtvaṃ ca ||3.49||

तद्वैराग्याद् अपि दोषबीजक्षये कैवल्यम् ||३.५०||

tad-vairāgyād api doṣa-bīja-kṣaye kaivalyam ||3.50||

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनर् अनिष्टप्रसङ्गात् ||३.५१||

sthāny-upanimantraṇe saṅga-smayākaraṇaṃ punar aniṣṭa-prasaṅgāt ||3.51||

क्षणतत्क्रमयोः संयमाद् विवेकजं ज्ञानम् ||३.५२||

kṣaṇa-tat-kramayoḥ saṃyamād viveka-jaṃ jñānam ||3.52||

जातिलक्षणदेशैर् अन्यतानवच्छेदात् तुल्ययोस् ततः प्रतिपत्तिः ||३.५३||

jāti-lakṣaṇa-deśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ ||3.53||

तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् ||३.५४||

tārakaṃ sarva-viṣayaṃ sarvathā-viṣayam akramaṃ ceti viveka-jaṃ jñānam ||3.54||

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् इति ||३.५५||

sattva-puruṣayoḥ śuddhi-sāmye kaivalyam iti ||3.55||

इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः |

iti patañjali-viracite yoga-sūtre
tṛtīyo vibhūti-pādaḥ |

Oto koniec trzeciego rozdziału „Moce mistyczne”
w Sutrach jogi autorstwa Patańdźalego.