Autorzy

Opracowali (indika 2024):
(tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)

Andrzej Babkiewicz
(zamieszczenie tłumaczeń)
Krzysztof Hołubicki

भागवतपुराण

Bhāgavata-purāṇa

Purana Bhagawata 

Księga 1 (prathama-skandha)

Rozdział 1.12 (dvādaśo ‘dhyāya)

Narodziny Parikszita (parīkṣij-janman)

Streszczenie rozdziału:

1-3

शौनक उवाच
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।
उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥१॥

śaunaka uvāca
aśvatthāmnopasṛṣṭena
brahma-śīrṣṇoru-tejasā
|
uttarāyā hato garbha
īśenājīvitaḥ punaḥ
||1.12.1||

तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः ।
निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥२॥

tasya janma mahā-buddheḥ
karmāṇi ca mahātmanaḥ
|
nidhanaṃ ca yathaivāsīt
sa pretya gatavān yathā
||1.12.2||

तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे ।
ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥३॥

tad idaṃ śrotum icchāmo
gadituṃ yadi manyase
|
brūhi naḥ śraddadhānānāṃ
yasya
jñānam adāc chukaḥ ||1.12.3||

सूत उवाच
अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः ।
निःस्पृहः सर्वकामेभ्यः कृष्णपादाब्जसेवया ॥४॥

sūta uvāca
apīpalad dharmarājaḥ
pitṛ-vad rañjayan prajāḥ
|
niḥspṛhaḥ sarva-kāmebhyaḥ
kṛṣṇa-pādānusevayā
||1.12.4||

सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।
जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥५॥

sampadaḥ kratavo lokā
mahiṣī bhrātaro mahī
|
jambū-dvīpādhipatyaṃ ca
yaśaś ca
tridivaṃ gatam ||1.12.5||

किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।
अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥६॥

kiṃ te kāmāḥ sura-spārhā
mukunda-manaso dvijāḥ
|
adhijahrur
mudaṃ rājñaḥ
kṣudhitasya yathetare
||1.12.6||

मातुर्गर्भगतो वीरस्स तदा भृगुनन्दन ।
ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥७॥

mātur garbha-gato vīraḥ
sa
tadā bhṛgu-nandana
|
dadarśa
puruṣaṃ kañcid
dahyamāno 'stra-tejasā
||1.12.7||

अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् ।
अपीच्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥८॥

aṅguṣṭha-mātram amalaṃ
sphurat-puraṭa-maulinam
|
apīvya-darśanaṃ śyāmaṃ
taḍid-vāsasam acyutam
||1.12.8||

श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् ।
क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम् ।
परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः ॥९॥

śrīmad-dīrgha-catur-bāhuṃ
tapta-kāñcana-kuṇḍalam
|
kṣatajākṣaṃ gadā-pāṇim
ātmanaḥ sarvato diśam
|
paribhramantam ulkābhāṃ
bhrāmayantaṃ gadāṃ muhuḥ
||1.12.9||

अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ।
विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥१०॥

astra-tejaḥ sva-gadayā
nīhāram iva gopatiḥ
|
vidhamantaṃ sannikarṣe
paryaikṣata ka ity asau
||1.12.10||

विधूय तदमेयात्मा भगवान् धर्मगुब्विभुः ।
मिषतो दशमास्यस्य तत्रैवान्तर्दधे हरिः ॥११॥

vidhūya tad ameyātmā
bhagavān dharma-gub vibhuḥ
|
miṣato daśa-māsasya
tatraivāntar-dadhe hariḥ
||1.12.11||

ततः सर्वगुणोदर्के सानुकूलग्रहोदये ।
जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥१२॥

tataḥ sarva-guṇodarke
sānukūla-grahodaye
|
jajñe vaṃśa-dharaḥ pāṇḍor
bhūyaḥ pāṇḍur ivaujasā
||1.12.12||

तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः ।
जातकं कारयामास वाचयित्वा च मङ्गलम् ॥१३॥

tasya prītamanā rājā
viprair dhaumya-kṛpādibhiḥ
|
jātakaṃ kārayāmāsa
vācayitvā ca maṅgalam
||1.12.13||

हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।
प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥१४॥

hiraṇyaṃ gāṃ mahīṃ grāmān
hasty-aśvān nṛpatir varān
|
prādāt
svannaṃ ca viprebhyaḥ
prajā-tīrthe sa tīrtha-vit
||1.12.14||

तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।
एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥१५॥

tam ūcur brāhmaṇās tuṣṭā
rājānaṃ praśrayānvitam
|
eṣa hy asmin prajā-tantau
purūṇāṃ paurava-rṣabha
||1.12.15||

दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।
रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥१६॥

daivenāpratighātena
śukle saṃsthām upeyuṣi
|
rāto
vo 'nugrahārthāya
viṣṇunā prabhaviṣṇunā
||1.12.16||

तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः ।
भविष्यति न सन्देहो महाभागवतो महान् ॥१७॥

tasmān nāmnā viṣṇu-rāta
iti loke bhaviṣyati
|
na sandeho mahā-bhāga
mahā-bhāgavato mahān
||1.12.17||

युधिष्ठिर उवाच
अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः ।
अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥१८॥

śrī-rājovāca
apy eṣa vaṃśyān rājarṣīn
puṇya-ślokān mahātmanaḥ
|
anuvartitā svid yaśasā
sādhu-vādena sattamāḥ
||1.12.18||

ब्राह्मणा ऊचुः
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।
ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥१९॥

brāhmaṇā ūcuḥ
pārtha prajāvitā sākṣād
ikṣvākur iva mānavaḥ
|
brahmaṇyaḥ satya-sandhaś ca
rāmo dāśa-rathir yathā
||1.12.19||

एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः ।
यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥२०॥

eṣa dātā śaraṇyaś ca
yathā hy auśīnaraḥ śibiḥ
|
yaśo vitanitā svānāṃ
dauṣyantir iva yajvanām
||1.12.20||

धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः ।
हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥२१॥

dhanvinām agraṇīr eṣa
tulyaś cārjunayor dvayoḥ
|
hutāśa iva durdharṣaḥ
samudra iva dustaraḥ
||1.12.21||

मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।
तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥२२॥

mṛgendra iva vikrānto
niṣevyo himavān iva
|
titikṣur vasudhevāsau
sahiṣṇuḥ pitarāv iva
||1.12.22||

पितामहसमः साम्ये प्रसादे गिरिशोपमः ।
आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥२३॥

pitāmaha-samaḥ sāmye
prasāde giriśopamaḥ
|
āśrayaḥ sarva-bhūtānāṃ
yathā devo ramāśrayaḥ
||1.12.23||

सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः ।
रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥२४॥

sarva-sad-guṇa-māhātmye
eṣa kṛṣṇam anuvrataḥ
|
rantideva ivodāro
yayātir iva dhārmikaḥ
||1.12.24||

धृत्या बलिसमः कृष्णे प्रह्लाद इव सद्ग्रहः ।
आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥२५॥

dhṛtyā bali-samaḥ kṛṣṇe
prahrāda iva sad-grahaḥ
|
āhartaiṣo 'śva-medhānāṃ
vṛddhānāṃ paryupāsakaḥ
||1.12.25||

राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।
निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥२६॥

rājarṣīṇāṃ janayitā
śāstā cotpatha-gāminām
|
nigrahītā kaler eṣa
bhuvo dharmasya kāraṇāt
||1.12.26||

तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।
प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥२७॥

takṣakād ātmano mṛtyuṃ
dvija-putropasarjitāt
|
prapatsyata upaśrutya
mukta-saṅgaḥ
padaṃ hareḥ ||1.12.27||

जिज्ञासितात्मयाथात्म्यो मुनेर्व्याससुतादसौ ।
हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥२८॥

jijñāsitātma-yāthārthyo
muner vyāsa-sutād asau |
hitv
edaṃ nṛpa gaṅgāyāṃ
yāsyaty addhākutobhayam
||1.12.28||

इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।
लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥२९॥

iti rājña upādiśya
viprā jātaka-kovidāḥ
|
labdhāpacitayaḥ sarve
pratijagmuḥ
svakān gṛhān ||1.12.29||

स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः ।
गर्भे दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥३०॥

sa eṣa loke vikhyātaḥ
parīkṣid iti yat prabhuḥ
|
pūrvaṃ dṛṣṭam anudhyāyan
parīkṣeta nareṣv iha
||1.12.30||

स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।
आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥३१॥

sa rāja-putro vavṛdhe
āśu śukla ivoḍupaḥ
|
āpūryamāṇaḥ pitṛbhiḥ
kāṣṭhābhir iva so 'nvaham
||1.12.31||

यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।
राजालब्धधनो दध्यावन्यत्र करदण्डयोः ॥३२॥

yakṣyamāṇo 'śva-medhena
jñāti-droha-jihāsayā
|
rājā labdha-dhano dadhyau
nānyatra kara-daṇḍayoḥ
||1.12.32||

तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः
धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशः ॥३३॥

tad-abhipretam ālakṣya
bhrātaro ‘cyuta-coditāḥ
|
dhanaṃ prahīṇam ājahrur
udīcyāṃ diśi bhūriśaḥ
||1.12.33||

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः ।
वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥३४॥

tena sambhṛta-sambhāro
labdha-kāmo yudhiṣṭhiraḥ
|
vāji-medhais tribhir bhīto
yajñeśam ayajad dharim ||1.12.34||

आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।
उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥३५॥

āhūto bhagavān rājñā
yājayitvā dvijair nṛpam
|
uvāsa
katicin māsān
suhṛdāṃ priya-kāmyayā
||1.12.35||

ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः ।
ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥३६॥

tato rājñābhyanujñātaḥ
kṛṣṇayā saha bandhubhiḥ
|
yayau
dvāravatīṃ brahman
sārjuno yadubhir vṛtaḥ
||1.12.36||

iti śrīmad-bhāgavate mahā-purāṇe
brahma-sūtra-bhāṣe
pārama-haṁsyāṁ saṁhitāyāṁ
vaiyāsikyāṃ
prathama-skandhe
xxxx nāma
xxx ‘dhyāyaḥ ||1.x||

Oto w chwalebnej wielkiej puranie Bhagawata,
w komentarzu do Sutr wedanty,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze
rozdział xxx zatytułowany „xxx”.