Autorzy
Opracowali (indika 2024):
(tłumaczenie, analiza gramatyczna i syntaktyczna, objaśnienia)
Andrzej Babkiewicz
(zamieszczenie tłumaczeń)
Krzysztof Hołubicki
भागवतपुराण
Bhāgavata-purāṇa
Purana Bhagawata
Księga 1 (prathama-skandha)
Rozdział 1.12 (dvādaśo ‘dhyāya)
Narodziny Parikszita (parīkṣij-janman)
Streszczenie rozdziału:
1-3
शौनक उवाच
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।
उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥१॥
śaunaka uvāca
aśvatthāmnopasṛṣṭena
brahma-śīrṣṇoru-tejasā |
uttarāyā hato garbha
īśenājīvitaḥ punaḥ ||1.12.1||
तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः ।
निधनं च यथैवासीत्स प्रेत्य गतवान् यथा ॥२॥
tasya janma mahā-buddheḥ
karmāṇi ca mahātmanaḥ |
nidhanaṃ ca yathaivāsīt
sa pretya gatavān yathā ||1.12.2||
तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे ।
ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥३॥
tad idaṃ śrotum icchāmo
gadituṃ yadi manyase |
brūhi naḥ śraddadhānānāṃ
yasya jñānam adāc chukaḥ ||1.12.3||
सूत उवाच
अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः ।
निःस्पृहः सर्वकामेभ्यः कृष्णपादाब्जसेवया ॥४॥
sūta uvāca
apīpalad dharmarājaḥ
pitṛ-vad rañjayan prajāḥ |
niḥspṛhaḥ sarva-kāmebhyaḥ
kṛṣṇa-pādānusevayā ||1.12.4||
सम्पदः क्रतवो लोका महिषी भ्रातरो मही ।
जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥५॥
sampadaḥ kratavo lokā
mahiṣī bhrātaro mahī |
jambū-dvīpādhipatyaṃ ca
yaśaś ca tridivaṃ gatam ||1.12.5||
किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः ।
अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥६॥
kiṃ te kāmāḥ sura-spārhā
mukunda-manaso dvijāḥ |
adhijahrur mudaṃ rājñaḥ
kṣudhitasya yathetare ||1.12.6||
मातुर्गर्भगतो वीरस्स तदा भृगुनन्दन ।
ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥७॥
mātur garbha-gato vīraḥ
sa tadā bhṛgu-nandana |
dadarśa puruṣaṃ kañcid
dahyamāno 'stra-tejasā ||1.12.7||
अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् ।
अपीच्यदर्शनं श्यामं तडिद्वाससमच्युतम् ॥८॥
aṅguṣṭha-mātram amalaṃ
sphurat-puraṭa-maulinam |
apīvya-darśanaṃ śyāmaṃ
taḍid-vāsasam acyutam ||1.12.8||
श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् ।
क्षतजाक्षं गदापाणिमात्मनः सर्वतो दिशम् ।
परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः ॥९॥
śrīmad-dīrgha-catur-bāhuṃ
tapta-kāñcana-kuṇḍalam |
kṣatajākṣaṃ gadā-pāṇim
ātmanaḥ sarvato diśam |
paribhramantam ulkābhāṃ
bhrāmayantaṃ gadāṃ muhuḥ ||1.12.9||
अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ।
विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥१०॥
astra-tejaḥ sva-gadayā
nīhāram iva gopatiḥ |
vidhamantaṃ sannikarṣe
paryaikṣata ka ity asau ||1.12.10||
विधूय तदमेयात्मा भगवान् धर्मगुब्विभुः ।
मिषतो दशमास्यस्य तत्रैवान्तर्दधे हरिः ॥११॥
vidhūya tad ameyātmā
bhagavān dharma-gub vibhuḥ |
miṣato daśa-māsasya
tatraivāntar-dadhe hariḥ ||1.12.11||
ततः सर्वगुणोदर्के सानुकूलग्रहोदये ।
जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥१२॥
tataḥ sarva-guṇodarke
sānukūla-grahodaye |
jajñe vaṃśa-dharaḥ pāṇḍor
bhūyaḥ pāṇḍur ivaujasā ||1.12.12||
तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः ।
जातकं कारयामास वाचयित्वा च मङ्गलम् ॥१३॥
tasya prītamanā rājā
viprair dhaumya-kṛpādibhiḥ |
jātakaṃ kārayāmāsa
vācayitvā ca maṅgalam ||1.12.13||
हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।
प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥१४॥
hiraṇyaṃ gāṃ mahīṃ grāmān
hasty-aśvān nṛpatir varān |
prādāt svannaṃ ca viprebhyaḥ
prajā-tīrthe sa tīrtha-vit ||1.12.14||
तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् ।
एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥१५॥
tam ūcur brāhmaṇās tuṣṭā
rājānaṃ praśrayānvitam |
eṣa hy asmin prajā-tantau
purūṇāṃ paurava-rṣabha ||1.12.15||
दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि ।
रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥१६॥
daivenāpratighātena
śukle saṃsthām upeyuṣi |
rāto vo 'nugrahārthāya
viṣṇunā prabhaviṣṇunā ||1.12.16||
तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः ।
भविष्यति न सन्देहो महाभागवतो महान् ॥१७॥
tasmān nāmnā viṣṇu-rāta
iti loke bhaviṣyati |
na sandeho mahā-bhāga
mahā-bhāgavato mahān ||1.12.17||
युधिष्ठिर उवाच
अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः ।
अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥१८॥
śrī-rājovāca
apy eṣa vaṃśyān rājarṣīn
puṇya-ślokān mahātmanaḥ |
anuvartitā svid yaśasā
sādhu-vādena sattamāḥ ||1.12.18||
ब्राह्मणा ऊचुः
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।
ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥१९॥
brāhmaṇā ūcuḥ
pārtha prajāvitā sākṣād
ikṣvākur iva mānavaḥ |
brahmaṇyaḥ satya-sandhaś ca
rāmo dāśa-rathir yathā ||1.12.19||
एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः ।
यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥२०॥
eṣa dātā śaraṇyaś ca
yathā hy auśīnaraḥ śibiḥ |
yaśo vitanitā svānāṃ
dauṣyantir iva yajvanām ||1.12.20||
धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः ।
हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥२१॥
dhanvinām agraṇīr eṣa
tulyaś cārjunayor dvayoḥ |
hutāśa iva durdharṣaḥ
samudra iva dustaraḥ ||1.12.21||
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।
तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥२२॥
mṛgendra iva vikrānto
niṣevyo himavān iva |
titikṣur vasudhevāsau
sahiṣṇuḥ pitarāv iva ||1.12.22||
पितामहसमः साम्ये प्रसादे गिरिशोपमः ।
आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥२३॥
pitāmaha-samaḥ sāmye
prasāde giriśopamaḥ |
āśrayaḥ sarva-bhūtānāṃ
yathā devo ramāśrayaḥ ||1.12.23||
सर्वसद्गुणमाहात्म्ये एष कृष्णमनुव्रतः ।
रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥२४॥
sarva-sad-guṇa-māhātmye
eṣa kṛṣṇam anuvrataḥ |
rantideva ivodāro
yayātir iva dhārmikaḥ ||1.12.24||
धृत्या बलिसमः कृष्णे प्रह्लाद इव सद्ग्रहः ।
आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥२५॥
dhṛtyā bali-samaḥ kṛṣṇe
prahrāda iva sad-grahaḥ |
āhartaiṣo 'śva-medhānāṃ
vṛddhānāṃ paryupāsakaḥ ||1.12.25||
राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।
निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥२६॥
rājarṣīṇāṃ janayitā
śāstā cotpatha-gāminām |
nigrahītā kaler eṣa
bhuvo dharmasya kāraṇāt ||1.12.26||
तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।
प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥२७॥
takṣakād ātmano mṛtyuṃ
dvija-putropasarjitāt |
prapatsyata upaśrutya
mukta-saṅgaḥ padaṃ hareḥ ||1.12.27||
जिज्ञासितात्मयाथात्म्यो मुनेर्व्याससुतादसौ ।
हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥२८॥
jijñāsitātma-yāthārthyo
muner vyāsa-sutād asau |
hitvedaṃ nṛpa gaṅgāyāṃ
yāsyaty addhākutobhayam ||1.12.28||
इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।
लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥२९॥
iti rājña upādiśya
viprā jātaka-kovidāḥ |
labdhāpacitayaḥ sarve
pratijagmuḥ svakān gṛhān ||1.12.29||
स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः ।
गर्भे दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥३०॥
sa eṣa loke vikhyātaḥ
parīkṣid iti yat prabhuḥ |
pūrvaṃ dṛṣṭam anudhyāyan
parīkṣeta nareṣv iha ||1.12.30||
स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।
आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥३१॥
sa rāja-putro vavṛdhe
āśu śukla ivoḍupaḥ |
āpūryamāṇaḥ pitṛbhiḥ
kāṣṭhābhir iva so 'nvaham ||1.12.31||
यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।
राजालब्धधनो दध्यावन्यत्र करदण्डयोः ॥३२॥
yakṣyamāṇo 'śva-medhena
jñāti-droha-jihāsayā |
rājā labdha-dhano dadhyau
nānyatra kara-daṇḍayoḥ ||1.12.32||
तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः
धनं प्रहीणमाजह्रुरुदीच्यां दिशि भूरिशः ॥३३॥
tad-abhipretam ālakṣya
bhrātaro ‘cyuta-coditāḥ |
dhanaṃ prahīṇam ājahrur
udīcyāṃ diśi bhūriśaḥ ||1.12.33||
तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः ।
वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥३४॥
tena sambhṛta-sambhāro
labdha-kāmo yudhiṣṭhiraḥ |
vāji-medhais tribhir bhīto
yajñeśam ayajad dharim ||1.12.34||
आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् ।
उवास कतिचिन्मासान् सुहृदां प्रियकाम्यया ॥३५॥
āhūto bhagavān rājñā
yājayitvā dvijair nṛpam |
uvāsa katicin māsān
suhṛdāṃ priya-kāmyayā ||1.12.35||
ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः ।
ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥३६॥
tato rājñābhyanujñātaḥ
kṛṣṇayā saha bandhubhiḥ |
yayau dvāravatīṃ brahman
sārjuno yadubhir vṛtaḥ ||1.12.36||
iti śrīmad-bhāgavate mahā-purāṇe
brahma-sūtra-bhāṣe
pārama-haṁsyāṁ saṁhitāyāṁ
vaiyāsikyāṃ
prathama-skandhe
xxxx nāma
xxx ‘dhyāyaḥ ||1.x||
Oto w chwalebnej wielkiej puranie Bhagawata,
w komentarzu do Sutr wedanty,
w piśmie najlepszych z ascetów,
w utworze syna Wjasy,
w pierwszej księdze
rozdział xxx zatytułowany „xxx”.