Autor

Opracował (wprowadzenie; wyszukanie, dygitalizacja i zamieszczanie tłumaczeń)
Adam Pudło (indika 2024)

नासदीयसूक्त

Nāsadīya-sūkta

RV 10.129 Hymn o niebycie

ṛṣiPrajāpati Parameṣṭhī
devatā
Bhāvavṛtta
chanda
triṣṭup

Tłumaczenia:

Jan Hanusz. Recenzja książki Maurycego Straszewskiego „Powstanie i rozwój pessymizmu w Indyach”, zamieszczona w: Biblioteka Warszawska. Pismo poświęcone naukom, sztukom i przemysłowi; t. 4, s. 129-144, Warszawa 1885; str. ??.

Tłumaczenie na podstawie przekładu Alfreda Ludwiga i oryginału sanskryckiego.

Stanisław Franciszek Michalski. Hymny Rigwedy; Ossolineum, Wrocław-Warszawa-Kraków 1971; str. ??.
Joanna Jurewicz. Wędrówka za przestrzenią. Wybrane hymny Rygwedy; Elipsa, Warszawa 2013, str.???.

नासदासीन् नो सदासीत् तदानीं नासीद् रजो नो व्योमा परो यत् |
किम् आवरीवः कुह कस्य शर्मन्नम्भः किम् आसीद् गहनं गभीरम् ||१०.१२९.१||

nāsad āsīn no sad āsīt tadānīṃ
nāsīd rajo no vyomā paro yat |
kim āvarīvaḥ kuha kasya śarmann
ambhaḥ kim āsīd gahanaṃ gabhīram ||10.129.1||

न मृत्युर् आसीदमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः |
आनीदवातं स्वधया तदेकं तस्माद् धान्यन् न परः किं चनास ||१०,१२९.२||

na mṛtyur āsīd amṛtaṃ na tarhi
na rātryā ahna āsīt praketaḥ |
ānīd avātaṃ svadhayā tad ekaṃ
tasmād dhānyan na paraḥ kiṃ canāsa ||10,129.2||

तम आसीत् तमसा गूळ्हम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् |
तुच्छ्येनाभ्वपिहितं यदासीत् तपसस् तन् महिनाजायतैकम् ||१०,१२९.३||

tama āsīt tamasā gūḻham agre
’praketaṃ salilaṃ sarvam ā idam |
tucchyenābhv apihitaṃ yad āsīt
tapasas tan mahinājāyataikam ||10,129.3||

कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यदासीत् |
सतो बन्धुम् असति निरविन्दन् हृदि प्रतीष्या कवयो मनीषा ||१०,१२९.४||

kāmas tad agre sam avartatādhi
manaso retaḥ prathamaṃ yad āsīt |
sato bandhum asati nir avindan
hṛdi pratīṣyā kavayo manīṣā ||10,129.4||

तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसीदुपरि स्विदासीत् |
रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् ||१०,१२९.५||

tiraścīno vitato raśmir eṣām
adhaḥ svid āsī3d upari svid āsī3t |
retodhā āsan mahimāna āsan
svadhā avastāt prayatiḥ parastāt ||10,129.5||

को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः |
अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ||१०,१२९.६||

ko addhā veda ka iha pra vocat
kuta ājātā kuta iyaṃ visṛṣṭiḥ |
arvāg devā asya visarjanenā-
-thā ko veda yata ābabhūva ||10,129.6||

इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न |
यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ||१०,१२९.७||

iyaṃ visṛṣṭir yata ābabhūva
yadi vā dadhe yadi vā na |
yo asyādhyakṣaḥ parame vyoman
so aṅga veda yadi vā na veda ||10,129.7||